उदावर्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदावर्तः [udāvartḥ], A disease of the bowels, 'iliac passion' (characterized by the retention of excrements). -र्ता A painful menstruation with foamy blood; सफेनिलमुदा- वर्ता रजः कृच्छ्रेण मुञ्चति Suśr.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदावर्त/ उद्-आवर्त m. a class of diseases (marked by retention of the feces) , disease of the bowels , iliac passion Sus3r. TS. vi , 4 , 1 , 1

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदावर्त पु.
(उद + आ + वृत् + घञ्) साँस का उदर की ओर सञ्चरण, जै.ब्रा. I.154। उदास (उद् + अस् + घञ्) गायन का उठता हुआ तत्त्व, जै.ब्रा. III.17। उदिङ्गन उदचमस उदास 164 उदिङ्गयति (उद् + इगि गतौ + लट् प्र पु. एक.व.) (करछुल के जल को) सामने ऊपर की ओर उछालता है ‘सव्ये कृत्वा दक्षिणेनोदिङ्गयति----’ का.श्रौ.सू. 2.3.35।

"https://sa.wiktionary.org/w/index.php?title=उदावर्त&oldid=492578" इत्यस्माद् प्रतिप्राप्तम्