उदास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदासः, पुं, (उदस्यते इति । उत् + अस् + घञ् ।) उत्क्षेपः । उद्भावः । औदास्ययुक्ते, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदास¦ पु॰ उद् + अस--घञ्।

१ उत्पेक्षणे

२ निरसने

३ उपेक्षायाञ्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदास¦ m. (-सः)
1. Throwing or directing upwards.
2. Elevation, being above or over.
3. A stoic, a philosopher.
4. Stoicism. mfn. (-सः-सा-सं) Indifferent, unconcerned, apathetic. E. उद् and आस who casts.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदास [udāsa] सिन् [sin], सिन् a. Indifferent, apathetic, unconcerned. -सः, -सिन् m.

A stoic, philosopher.

One who has no passion for anything, a religious mendicant in general.

Indifference, apathy; stoicism.

उदासः [udāsḥ], [उद्-अस्-घञ्]

Throwing upwards, elevation, raising.

Expulsion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदास/ उद्-आस m. (for 2. See. col. 3)throwing out

उदास/ उद्-आस m. extending , protracting Ta1n2d2yaBr.

उदास/ उद्-आस m. casting out

उदास/ उद्-आस m. (with गर्भस्य)abortion VarBr2S. 51 , 38.

उदास/ उद्-आस (for 1. See. उद्-2. अस्) m. indifference , apathy , stoicism L.

"https://sa.wiktionary.org/w/index.php?title=उदास&oldid=492581" इत्यस्माद् प्रतिप्राप्तम्