सामग्री पर जाएँ

उदासिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदासिन्¦ mfn. (-सी-सिनी-सि) Indifferent, disregarding. m. (-सी) A stoic, a philosopher, one who has no passion nor affection for anything: in popular acceptation, a religious mendicant in general, or one of a particular order. E. उदास and इनि aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदासिन् mfn. indifferent , disregarding

उदासिन् mfn. one who has no desire nor affection for anything

उदासिन् m. a stoic , philosopher

उदासिन् m. (in popular acceptation) any religious mendicant (or one of a particular order) W.

"https://sa.wiktionary.org/w/index.php?title=उदासिन्&oldid=233612" इत्यस्माद् प्रतिप्राप्तम्