उदाहार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदाहारः, पुं, (उत् + आ + हृ + घञ् ।) उदा- हरणं । इत्यमरः ॥ प्रकृतोपपादकदृष्टान्तादिः । इति भरतः ॥ युक्तिप्राप्त्यर्थनिदर्शनं इति साञ्जः ॥ प्रकृतसिद्धार्था चिन्ता । इति रायमुकुटः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदाहार पुं।

वक्ष्यमाणौपयोग्यर्थवर्णनम्

समानार्थक:उपोद्धात,उदाहार

1।6।9।2।2

विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम्. उपोद्धात उदाहारः शपनं शपथः पुमान्.।

पदार्थ-विभागः : , पौरुषेयः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदाहार¦ m. (-रः) See the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदाहारः [udāhārḥ], 1 An example or illustration.

The beginning of a speech.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदाहार/ उद्-आहार m. an example or illustration L.

उदाहार/ उद्-आहार m. the beginning of a speech L.

"https://sa.wiktionary.org/w/index.php?title=उदाहार&oldid=492587" इत्यस्माद् प्रतिप्राप्तम्