उदाहृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदाहृत¦ त्रि॰ उद् + आ + हृ--क्त।

१ दृष्टान्ततयोपन्यस्ते,

२ क-थिते च
“श्रुतान्वितो दशरथ इत्युदाहृतः” भट्टिः। प्रामाणिकप्रयुक्ततया

३ उपन्यस्तेच।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदाहृत¦ mfn. (-तः-ता-तं)
1. Called, named, entitled.
2. Said.
3. Illustrat- ed. E. उद् and आङ् before हृ to take, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदाहृत [udāhṛta], p. p.

Said, uttered; तत्तामसमुदाहृतम् Bg. 17.19.

Named, called; श्रुतान्वितो दशरथ इत्युदाहृतः Bk.1.1.

Illustrated.

Stipulated; वनवासं त्वया$ज्ञप्तः शुल्केत्येतदुदाहृतम् Pratimā 3.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदाहृत/ उद्-आहृत mfn. said , declared , illustrated

उदाहृत/ उद्-आहृत mfn. called , named , entitled MBh. BhP. VarBr2S. etc.

"https://sa.wiktionary.org/w/index.php?title=उदाहृत&oldid=492589" इत्यस्माद् प्रतिप्राप्तम्