उदीक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदीक्ष् [udīkṣ], 1 Ā.

To look up to, look at, view, behold; तमुदीक्ष्याभ्युवाद Bṛi. Up.6.2.1; सप्रणाममुदीक्षिताः Ku.6.7, 7.67; Amaru.71.

To expect, look out for, wait for, शत्रुव्यसनम् Mu.4; त्रीणि वर्षाण्युदीक्षेत कुमार्यृतुमती सती Ms.9.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदीक्ष्/ उद्- A1. -ईक्षते(once P. p. -ईक्षत्BhP. xi , 30 , 44 )to look up to S3Br. R. ; to look at , regard , view , behold S3Br. xiv , 9 , 1 , 1 MBh. Mn. etc. ; to wait , delay , hesitate; to expect MBh. R. Mn.

"https://sa.wiktionary.org/w/index.php?title=उदीक्ष्&oldid=233734" इत्यस्माद् प्रतिप्राप्तम्