उदीची

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदीची, स्त्री, (उत् उत्तरं अञ्चत्यर्कं । उत्क्रान्तं दृष्टिपथं अञ्चति सूर्य्यं वा । उद ईदित्यञ्चेरत ईकारः । ऋत्विगादिना क्विन् । उगितश्चेति ङीप् ।) उत्तरा दिक् । इत्यमरः ॥ (“यदोदीच्यां गतिर्भानोस्तदा सूर्य्यबलाधिकम्” ॥ इति हारीतोत्तरे प्रथमस्थाने चतुर्थेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदीची स्त्री।

उत्तरदिक्

समानार्थक:उदीची,उदक्,उत्तर

1।3।2।1।2

उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे। अवाग्भवमवाचीनमुदीचीनमुदग्भवम्. प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु। इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत्.

अवयव : उत्तरदिशि_भवम्,उत्तरदिशायाः_ग्रहः,उत्तरदिग्गजः

स्वामी : उत्तरदिशायाः_स्वामी

सम्बन्धि2 : उत्तरदिशि_भवम्,उत्तरदिशायाः_स्वामी,उत्तरदिशायाः_ग्रहः,उत्तरदिग्गजः

वैशिष्ट्यवत् : उत्तरदिशि_भवम्

पदार्थ-विभागः : , द्रव्यम्, दिक्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदीची¦ f. (-ची) The north: see उदच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदीची [udīcī], The north; तेनोदीचीं दिशमनुसरेः Me.59.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदीची/ उद्-ईची f. ( उदीची)( scil. दिश्)the northern quarter , the north

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--R. a महानदि. वा. १०८. ८०.

"https://sa.wiktionary.org/w/index.php?title=उदीची&oldid=492594" इत्यस्माद् प्रतिप्राप्तम्