उदे

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदे [udē], P. [उद्-आ-इ II. P.] To go up, rise, arise from, come up; Rv.6.51.1; स ह प्रातः सभाग उदेयाय Ch. Up.5.3.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदे/ उद्-ए ( उद्-आ-इ) P. -एति( Impv. 2. sg. उदे-हिAV. v , 30 , 11 , etc. )to go up , rise , arise from , come up , move upwards RV. vi , 5 , 1 AV. S3Br. ChUp. ; to move out , come out of , go out S3Br. VS. ; to arise , be produced.

"https://sa.wiktionary.org/w/index.php?title=उदे&oldid=233879" इत्यस्माद् प्रतिप्राप्तम्