उद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद् व्य, (उ + क्विप् + तुक् । पृषोदरादित्वात् साधः ।) विंशत्युपसर्गान्तर्गत उपसर्गविशेषः । अस्यार्थः । ऊर्द्ध्वम् । उत्कर्षः । प्राकट्यम् । नैकट्यम् । इति दुर्गादासः ॥ प्रकाशः । विभागः । प्राबल्यम् । अस्वास्थ्यम् । शक्तिः । प्राधान्यम् । बन्धनम् । भावः । मोक्षः । लाभः । ऊर्द्ध्वकर्म्म । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्¦ अव्य॰ उ--क्विप् तुक्
“उदोऽनूर्द्धचेष्टायाम्” पा॰ नि॰ पृषो॰ द-त्वम्।

१ प्रकाशे,

२ विमागे,

३ लाभे,

४ ऊर्द्धे,

५ उत्कर्षे,

६ प्राबल्ये,

७ आश्चर्य्ये,

८ शक्तौ,

९ प्राधान्ये,

१० बन्धने,

११ अभावे,

१२ मोक्षे,
“तस्य उदिति नामेति” श्रुतेः

१३ ब्रह्मणि च। गणरत्ने उदः अर्थानंभिधाय उदाहृतंयथा
“उत् प्राबल्यवियोगोर्द्ध्वकर्म्मलाभप्रकाशाश्चर्य्य-मोक्षणाभावदलप्राधान्यशक्तिषु” तत्र प्राबल्ये उद्बलःवियोगे उद्गच्छति। ऊर्द्ध्वचेष्टायाम् उत्तिष्ठति। लाभेग्रामात् शतमुत्पन्नम्। प्रकाशने उच्चरति चाश्चर्य्येउत्मुकः। मोक्षणे उद्गतः। अभावे उत्पथः। दलनेउत्फुल्लः। प्राधान्ये उद्दिष्टः शक्तौ उत्साहः”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्¦ or उत् ind. A particle and prefix to words implying,
1. Superiority in degree; (over, above.)
2. In place, (over, above, on, upon.)
3. Pride.
4. Publicity.
5. Power.
6. Separation, disjunction, (off, from, out of.)
7. Emancipation.
8. Binding.
9. Helplessness, weakness.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद् [ud], ind. A prefix to verbs and nouns. G. M. gives the following senses with illustrations: (1) Superiority in place, rank or power; up, upwards, upon, on, over, above (उद्बल). (2) Separation, disjunction उत्कञ्चुकः; out, out off, from, apart &c.; उद्गच्छति. (3) Motion upwards (उत्कन्धरः, उत्पताक, उत्तिष्ठति) पुरन्दर- श्रीः परमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः R.2.74. (4) acquisition, gain; उपार्जति. (5) Publicity; उच्चरति. (6) Wonder; anxiety; उत्सुक. (7) Liberation; उद्गत. (8) Absence; उत्पथ. (9) Blowing, expanding, opening; उत्फुल्ल. (1) Pre-eminence; उद्दिष्ट. (11) Power; उत्साहः; उत् प्राबल्यवियोगोर्ध्वकर्मलाभप्रकाशाश्चर्यमोक्षणाभावदलप्राधान्यशक्तिषु. With nouns it forms adj. and adv. compounds; उदर्चिस्, उच्छिख, उद्बाहु, उन्निद्रम्, उत्पथम्, उद्दामम् &c. It is sometimes used in the Veda as an expletive simply to fill out the verse.

उद् [ud], = उन्द् q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद् a particle and prefix to verbs and nouns. (As implying superiority in place , rank , station , or power) up , upwards

उद् upon , on

उद् over , above. (As implying separation and disjunction) out , out of , from , off , away from , apart. (According to native authorities उद्may also imply publicity , pride , indisposition , weakness , helplessness , binding , loosing , existence , acquisition.) उद्is not used as a separable adverb or preposition

उद् in those rare cases , in which it appears in the वेदuncompounded with a verb , the latter has to be supplied from the context( e.g. उद् उत्सम् शतधारम्AV. iii , 24 , 4 , out (pour) a fountain of a hundred streams). उद्is sometimes repeated in the वेदto fill out the verse Pa1n2. 8-1 , 6 ( किं न उद् उद् उ हर्षसे दातवा उKa1s3. on Pa1n2. )([ cf. Zd. uz ; Hib. uas and in composition os , ois e.g. os-car , " a leap , bound " , etc. See. also उत्तम, 1. उत्तर, etc. ])

उद् or उन्द्cl.7 P. उनत्ति( RV. v , 85 , 4 ) : cl.6 P. उन्दति( p. उन्दत्RV. ii , 3 , 2 : Impv. 3. pl. उन्दन्तुAV. vi , 68 , 1 ; 2 ) A1. उन्दते( AV. v , 19 , 4 ; उन्दां चकार, उन्दिष्यतिetc. Dha1tup. xxix , 20 )to flow or issue out , spring (as water); to wet , bathe RV. AV. S3Br. Ka1tyS3r. A1s3vGr2. Pa1rGr2. etc. : Caus. ( aor. औन्दिदत्Vop. xviii , 1 ) : Desid. उन्दिदिषतिKa1s3. on Pa1n2. 6-1 , 3 ; ([ cf. Gk. ? ; Lat. unda ; Goth. vat-o ; Old High Germ. waz-ar ; Mod. Eng. wat-er ; Lith. wand-u14.])

"https://sa.wiktionary.org/w/index.php?title=उद्&oldid=492609" इत्यस्माद् प्रतिप्राप्तम्