उद्गम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गम् [udgam], 1 P.

To rise or go up, ascend (as a star &c.); असह्यवातोद्गतरेणुमण्डला Ṛs.1.1. v. l.

To shoot up, dart upwards, appear; अचिरोद्गतपल्लवम् V.4.23; Ṛs..6.18; so उद्गतशृङ्गो वत्सः वयोतिपातोद्गतवातवेपिते Ki.

To rise or spring from, proceed, originate, arise; इत्युद्गताः पौरवधूमुखेभ्यः शृण्वन् कथाः R.7.16; Amaru.96.

To go out, break out, depart (as life &c.).

To be famous or wellknown, spread; उन्नाभ इत्युद्गतनामधेयः R.18.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गम्/ उद्- P. -गच्छति(Ved. impf. 1. pl. -अगन्म)to come forth , appear suddenly , become visible RV. i , 50 , 10 R. Ragh. : Vikr. etc. ; to go up , rise (as a star) , ascend , start up MBh. VarBr2S. Ratna1v. etc. ; to go out or away , disappear R. BhP. Bhartr2. etc. ; to spread , extend Ragh. : Caus. -गमयति, to cause to rise Pat. ; to cause to come out or issue (as milk from the mother's breast) , suck.

"https://sa.wiktionary.org/w/index.php?title=उद्गम्&oldid=233952" इत्यस्माद् प्रतिप्राप्तम्