उद्गार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गारः, पुं, (उत् + गॄ + घञ् ।) उद्वमनम् । इत्य- मरः ॥ (यथा, रघौ । ६ । ६० । “आभाति बालातपरक्तसामुः सनिर्झरोद्गार इवाद्रिराजः” ॥) शब्दः । इति भरतः ॥ (यथा महाभारते ३ । “तस्य लाङ्गूलनिनदं पर्ब्बतः स गुहामुखैः । उद्गारमिव गौर्नदन्नुत्ससर्ज समन्ततः” ॥) कण्ठगर्ज्जनं । इति जटाधरः ॥ ढेकुर इति भाषा । तत्तु नागवायुकर्म्म । इति श्रीधरस्वामी ॥ (स्रावः । क्षरणम् । यथा, रघौ । ४ । ५३ । “खर्ज्जूरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु । कटेषु करिणां पेतुः पुन्नागेभ्यः शिलीमुखाः” । “अधः प्रतिहतो वायुः श्लेष्मणा मारुतेन च” । “करोत्युद्गारबाहुल्यम्” इति भावप्रकाशे मध्य- खण्डे वातरोगाधिकारे ॥ वमनप्रकारादिकं वमन- शब्दे द्रष्टव्यम् ॥ यथा, शारदातिलकटीकायां, -- “उद्गारे नागैत्युक्तो नीलजीमूतसन्निभः” ॥) द्गीतं, त्रि, (उदुच्चैर्गीयते स्म । उत् + गै + क्त ।) उच्चैर्गीतम् । इति देवीमाहात्म्यम् ॥ (यथा, -- मार्कण्डये ८४ । ९ । “शब्दात्मिकासुविमलर्ग्यजुषां निधान- मुद्गीतरम्यपदपाठवताञ्च साम्नाम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गार पुं।

उद्गरणम्

समानार्थक:उद्गार

3।2।37।1।2

निगारोद्गारविक्षावोद्ग्राहास्तु गरणादिषु। आरत्यवरतिविरतय उपरामेऽथ स्त्रियां तु निष्ठेवः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गार¦ पु॰ उद् + गॄ + ऋदोरपं बाधित्वा उन्न्योर्ग्रः” पा॰घञ्। उद्वमने।
“खर्जुरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु” रघुः।
“सलिलोद्गारमुच्चैर्विमानाः”
“धूमोद्गारानुकृति-निपुणा जर्जरा निष्पतन्ति” मेघ॰।
“सनिर्झरोद्गार इवाद्रि-राजः” रघुः। (डेकुर) इति

२ कण्ठशब्दभेदे च।
“धूमीद्गारेतथा वान्ते क्षुरकर्मणि मैथुने। भृतके सूतके चैव नित्यंनैमित्तिकं त्यजेत्” आ॰ त॰ स्मृतिः। वमनप्रकारःनिदानादिसहितः सुश्रुते दर्शितो यथा(
“अथातो वमनविरेचनव्यापच्चिकित्सितं व्याख्यास्यामः। वैद्यातुरनिमित्तं वमनं विरेचनं च पञ्चदशधा व्यापद्यतेतत्र वमनस्याधोगतिरूर्द्ध्वं विरेचनस्येति पृथक्। समान-[Page1168-a+ 38] मुभयोः सावशेषौषधत्वं जीर्णौषधत्वं हीनाधिकदोषापहृ-तत्वं वातशूलमयोगातियोगौ जीवादानमाध्मानं परि-कर्त्तिका परिस्रावप्रवाहिका हृदयोपसरणं विबन्धःइति। तत्र बुभुक्षापीडितस्यातितीक्ष्णाग्नेर्मृदुकोष्ठस्य चा-वतिष्ठमानं दुर्व्वलस्यवा गुणसामान्यभावाद्वमनमधोगच्छति। तत्रेष्मितानवाप्तिर्दोषोत्कर्षश्च तमाशु स्नेहयित्वा भयस्ती-क्ष्णतरैर्वामयेत्। अपरिशुद्धामाशयस्योत्कृष्टश्लेष्मणः सशेषा-न्नस्य वाऽहृद्यमतिप्रभूतविरेचगं पीतमूर्द्ध्वं गच्छति तत्राशु-द्धामाशयमुल्वणश्वेष्माणमाशु वामयित्वा भूयस्तीक्ष्णतरैर्विरे-चयेत्। आमान्वये त्वामवत्सं विधानम्। अहृद्योऽतिप्रभूतेच हृद्यं प्रमाणं युक्तञ्च। अतऊर्द्ध्वमुत्तिष्ठत्यौषधे नतृतीयं पाययेत्। ततस्त्वेनं मधुघृतफाणितयुक्तैर्लेहैर्व्वि-रेचयेत्। दोषविग्रथितमल्पमौषधमवस्थितमूर्द्ध्वभागिकमधो-भागिकं वा न स्रंसयति दोषान्। तत्र तृष्णापार्श्वशूलंछर्द्दिर्मूर्च्छापर्वभेदोहृल्लासारत्युद्गाराविशुद्धिञ्च भवति। तमुष्णामिरद्भिराशु वामयेत्। सावशेषौषधमतिप्रधावित-दोषमतिबलमसम्यग्विरिक्तमप्येवं वामयेत्। क्रूरकोष्ठस्याति-तीक्ष्णाग्नरल्पमौषधमल्पगुणं वा भक्तवत्पाकमुपैति तत्रसमुदीर्णा दोषा यथाकालमनिर्ह्रियमाणा व्याधिं बल-विभ्रमञ्चापादयन्ति। तमनल्पममन्दमौषधञ्च पाययेत्। आस्नग्धस्विन्नेनाल्पगुणं वा भेषजमुपयुक्तमल्पान्दोषान्हन्ति। तत्र वमने दोषशेषः गौरवमुत्क्लेशं हृदयाविशुद्धिं व्याधि-वृद्धिं करोति तत्र यथायोगं पाययित्वा वामयेद्दृढतरम्। विरेचन गुदपरिकर्त्तनमाध्मानं शिरोगौरवमनिस्मरणं वावायोर्व्याधिवृद्धिं करोति। तमुपपाद्य भूयः स्नेहस्वेदाभ्यांविरेचयेद्दृढतरम्। दृढं बहुप्रचलितदोषं वा तृतीयेदिवसेऽल्पगुणं चेति। अस्निग्धस्विन्नेन रूक्षमौषधमुपयुक्त-मब्रह्मचारिणा वा वायुं कोपयति। तत्र वायुः प्रकुपितःपार्श्वपृष्ठश्रोणिमन्यामर्म्मशूलं मूर्च्छां भ्रमं संज्ञानाशञ्चकरोति। तमभ्यज्य धान्यस्वेदेन स्वेदद्यित्वा यष्टीमधूक-विपक्वेन तैलेनानुवासयेत्। स्नेहस्वेदाभ्यामविभावितशरी-रेणाल्पमौषधमल्पगुणं वा पीतमूर्द्धमघोवा नाभ्येति दोषां-श्चोत्क्लिश्य तैः सह बलक्षयमापादयति। तत्राध्मानं हृदय-ग्रहस्तृष्णा मूर्च्छा दाहश्च भवति तमयोगमित्याचक्षतेतमाशु वामयेन्मदनफललवणाम्बुभिर्विरेचयेत्तीक्ष्णतरैः कषा-यैश्च। दुर्वान्तस्य तु समुत्क्लिष्टा दोषा व्याप्य शरीरंकण्डूश्वयथुकुष्ठपिडकाज्वराङ्गमर्दनिस्तोदनानिं कुर्वन्ति। वतस्तानवशेषान्महौषधेनापहरेत्। अस्निग्षस्विन्नस्य मृदु-[Page1168-b+ 38] विरिक्तस्याधोनाभेः स्तब्धपूर्णोदरता शूलं वातपुरीषसङ्गःकण्डूमण्डलप्रादुर्भावो भवति तमास्थाप्य पुनः संस्नेह्यविरेचयेत्तीक्ष्णेन। नातिप्रवर्त्तमाने तिष्ठति वा दुष्टसंशो-धने तत्सन्तेजनार्थमुष्णोदकं पाययेत् पाणितापैश्च पार्श्चो-दरमुपस्वेदयेत्। ततः प्रवर्त्तन्ते दोषाः। अनुप्रवृत्ते-चाल्पदोषे जीर्णौपधं बहुदोषमहःशेषं बलञ्चावेक्ष्यभूयोमात्रां विदध्यात्। अप्रवृत्तदोषं दशरात्रादूर्द्ध्वमुपसंस्कतदेहं स्नेहस्वदाभ्यां सयः शोधयेत्। दुर्विरेच्यमास्थाप्यपुनं संस्नेह्य विरेचयेत्। ह्रीमयलोभैर्वेगाघातशीलाःप्रायशः स्त्रियो राजसमीपस्था सणिजः श्रोत्रियाश्च भवन्ति। तस्मादेते दुर्विरेच्या बहुवातत्वादत एव तानतिस्निग्धान्स्वेदोपपन्नान् शोधयेत्। स्निग्धस्विन्नस्यातिमात्रमतिमृदु-कोष्ठस्य वा तीक्ष्णाधिकदत्तमौषधमतियोगं कुर्य्यात्। तत्रवमनातियोगे पित्तातिप्रवृत्तिर्ब्बलविस्रंसो वातकोपश्चबलवान् भवति तं घृतेनाभ्यज्यावगाह्यावगाह्य शीतास्वप्सुशर्करामधुभिश्रैर्लेहैरुपचरेद्यथास्वम्। विरेचनातियोगेकफस्यातिप्रवृत्तिरुत्तरकालञ्च सरक्तस्य तत्रापि बलविस्र-सो वातकोपश्च बलवान् भवति तमतिशीताम्बुभिः पार-षिच्यावगाह्य वा शीतैस्तण्डुलाम्बुभिर्म्मधुमिश्रैश्छर्द्द-येत्। पिच्छावस्तिं चास्मै दद्यात् क्षीरसर्पिषा चैनमनुवा-सयेत् प्रियङ्ग्वादि चास्मै तण्डुलाम्बुना पातुं प्रय-च्छेत्। क्षीररसयोश्चान्यतरेण भोजयेत्। तस्मिन्नेव वमना-तियोगे प्रवृद्धे शोणित ष्ठोवति छर्दयति वा तत्र जिह्वा-निःसरणमक्ष्णोर्व्यावृत्तिर्हनुस हननं तृष्णा हिक्काज्वरा वै-संज्ञ्यमित्युपद्रवा भवन्ति तमजासृक्चन्दनोशीराञ्जनलाजचूर्णैः सशर्करोदकैर्मन्थं पाययेत्। पलरसैर्व्वा सघृतक्षौद्र-शर्करैः शुङ्गाभिर्वा वटादीनां पेयां सिद्धां सक्षौद्रां वर्च्चो-ग्राहिभिर्वा पयसा जाङ्गलरसेन वा भोजयेत् अतिस्रुतशो-णितविधोनेनोपचरेत्। जिह्वामतिसर्पितान्त्रिकटुकलवण-चूर्णप्रघृष्टां तिलद्राक्षाप्रलिप्तां वा पीडयत् प्रविष्टायामम्ल-मन्ये तस्य पुरस्तात्स्वादयेयुः। व्यावृत्ते चाक्षिणो घृता-भ्यक्ते पीडयेत्। हनुसंहनने वातश्लेष्महरं नस्यं स्वे-दाश्च विदध्यात्। तृष्णादिषु च यथास्व प्रतिकुर्वीत। विसंज्ञे वेणुवीणागीतस्वनं श्रावयेत्”। ( उद्गारस्याजीर्ण्णरोगालङ्गत्वमिद्गिरणशब्दे वक्ष्यते। अपय्या-दिभोजनरूपकारणसहिताजीणं स्वरूपादि सुश्रते उक्तम्।
“प्राग्भुक्ते त्वविविक्तेऽग्नौ द्विरन्नं न समाचरेत। पूर्व्वभुक्तोविदग्धेऽन्ने भुञ्जानो हन्ति पावकम्। मात्रागुरुं परिहरे-[Page1169-a+ 38] दाहारं द्रव्यतश्च यः। पिष्टान्नं नैव भुञ्जीत मात्रया वाबुभुक्षितः। द्विगुणञ्च पिवेत्तोयं सुखं सम्यक् प्रजीर्य्यति। पेयलेह्याद्यभक्ष्याणां गुरु विद्याद्यथोत्तरम्। गुरूणा-मर्द्धसौहित्यं लधूनां तृप्तिरिष्यते। द्रवोत्तरो द्रव-श्चापि न मात्रागुरुरिष्यते। द्रवाढ्यमपि शुष्कन्तु सम्य-गेवोपपद्यते। विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति। पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति। स्रोतस्यन्नवहेपित्तं पक्तौं वा यस्य तिष्ठति। विदाहि भुक्तमन्यद्वातस्याप्यन्नं विदह्यते। शुषकं विरुद्धं विष्टम्भि वह्निव्याप-दमावहेत्। आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः। अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः। अत्यम्बुपा-द्राद्विषमाशताद्वा सन्धारणात्स्वप्तविपर्य्ययाच्च। कालेऽपिसात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य। ईर्ष्याभयक्रोधपरिक्षतेन लुब्धेन रुग्दैन्यनिपीडितेन। प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति। माधुर्य्यमन्नं गतमामसंज्ञं विदग्धसंज्ञं गतमम्लभावम्। किञ्चिद्विपछं भृशतोदशूलं विष्टब्धमाबद्धविरुद्धवातम्। उद्गारशुद्धावपि भक्तकाङ्क्षा न जायते हृद्गुरुता चयस्य। रसावशेषेण तु सप्रसेकं चतुर्थमेतत्प्रवदन्त्यजीर्णम्। मूर्च्छाप्रलापो वमथुः प्रसेकः सदनं भ्रमः। उपद्रबाभवन्त्येते मरणं चाप्यजीर्णतः। तत्रामे लङ्घन कार्य्यं विदग्धेवमनं हितम्। विष्टब्धं स्वेदनं पथ्यं रसशेषे शयीत च। वामयेदाशु तं तस्मादुष्णेन लवणाम्बुना। कार्य्यं चानशनंतावद्यावन्न प्रकृतिं भजेत्। लघुकायमतश्चैनं लङ्घनैः समु-पाचरेत्। यावन्न प्रकृतिस्थःस्याद्दोषतः प्राणतस्तथा। हिताहितोपसंयुक्तमन्नं समशनं स्मृतम्। बहु स्तोकम-काले वा विज्ञेयं विषमाशनम्। अजीर्णे भुज्यते यत्तुतदध्यशनमुच्यते। त्रयमेतन्निहन्त्याशु बहून् व्याधीन्करोति वा। अन्नं विदग्धं हि नरस्य शीघ्रं शीताम्बुनावै परिपाकमेति। तद्ध्यस्य शैत्येन निहन्ति पित्तमाक्लेदि-भावाच्च नयत्यधस्तात्। विदह्यते यस्य तु भुक्तमात्रेदह्येत हृत्कण्ठगलञ्च यस्य। द्राक्षाऽभयां माक्षिकसम्प-युक्तां लीढ्वाऽभयां वा स सुखं लभेत। भवेदजीर्णं प्रतियस्य शङ्का स्निग्धस्य जन्तोर्बलिनोऽन्नकाले। प्रातः सशुण्ठीमभयामशङ्को भुञ्जीत सम्प्राश्य हितं हितार्थी। स्वल्प यदा दोषविबद्धमामं लीनं न तेजः पथमावृणोति। भवत्यजीर्णेऽपि तदा बुभुक्षा सा मन्दवुद्धिं विषवन्निहन्ति। ( इथमजीर्णताकारणप्रदर्शनपूर्वमुद्गारशुद्धेः प्रकारस्तत्रैव[Page1169-b+ 38] दर्शितः यथा
“या मात्रा परिजार्य्योत चतुर्भागगतेऽहनि। सा मात्रा दीपयत्यग्निमल्पदोषे च पूजिता। या मात्रा परि-जीर्य्येत तथार्द्धदिवसे गते। सा वृष्या वृहणी चैव मध्यदोषेच पूजिता। या मात्रा परिजीर्य्येत चतुर्भागावशेषिते। स्ने-हनीया च सा मात्रा बहुदोषे च पूजिता॥ या मात्रापरिजीर्येत तथा परिणतेऽहनि। ग्लानिमूर्च्छामदान्-हित्वा सा मात्रा पूजिता भवेत्। अहोरात्रादसन्दुष्टायामात्रा प्ररिजींर्यति। सा तु कुष्ठविषोन्मादग्रहापस्मारना-शिनी। यथाग्नि प्रथमां मात्रां पाययेत विचक्षणः। पीतोह्यतिबहुस्नेहो जनयेत्प्राणसंशयम्। मिथ्याचाराद्बहुत्वा-द्वा यस्य स्नेहो न जीर्यति। विष्टभ्य चापि जीर्येत्तं वारि-णोष्णेन वामयेत्। जीर्णाजीर्णविशङ्कायां स्नेहस्योष्णोदकंपिबेत्। तेनोद्गारो भवेच्छुद्धो भक्तं प्रति रुचिस्तथा। स्युः पच्यमाने तृडुदाहभ्रमसादारतिक्लमाः। परिषिच्या-द्भिरुष्णाभिजींर्णस्नेहं ततो नरम्। यवागूं पाययच्चोष्णांकामं क्लिन्नाल्पतण्डुलाम्। देयौ यूषरसौ वापि सुगन्धीस्नेहववर्ज्जित्त्रौ। कृतौ वात्यल्पसर्पिष्कौ यवागूर्वा विधो-यते। पिबेत्त्य्रहं चतुरहं पञ्चाहं षडहं तथा। सप्त-रात्रात्परं स्नेहः सात्मीभवति सेवितः”। ( उद्गारश्च नागवायुकार्य्यम् यथोक्त पदार्था॰ योगार्णवे
“उद्गारे नाग इत्युक्तो नीलजीमूतसन्निभः। उन्मीलने स्थितःकूर्म्मोभिन्नाञ्जनसमप्रभः। कृकलस्तु क्षुते चैव जवाकुसुम-सन्निभः। जृम्भणे देवदत्तःस्यात् शुद्धस्फटिकसन्निभः। धनञ्जयस्तथा घोषे महारजतवर्ण्णकः। ललाटे चोरसिस्कन्धे हृदि नाभौ त्वगस्थिषु। नागाद्या वायवः पञ्च-देहे तु परिवेष्टिताः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गार¦ m. (-रः)
1. Vomiting.
2. Ejecting anything from the mouth.
3. Sound.
4. Speaking in the throat. E. उद् up, गॄ to vomit, &c. घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गारः [udgārḥ], [उद्-गॄ-घञ् P.III.3.29] उन्न्योर्ग्रः

(a) Ejection, spitting out, vomiting, giving out, emitting; खर्जूरी- स्कन्धनद्धानां मदोद्गरसुगन्धिषु R.4.57; Bh.2.36; सलिलो- द्गारमुच्चैर्विमानाः Me.65, धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति Me.71; Śi.12.9. (b) Oozing, flowing out, stream, issuing out; सनिर्झरोद्गार इवाद्रिराजः R.6.6; रुधिर˚दिग्धा- खिलाङ्गाः Mv.6.33.

Repeating, narration, citing repeatedly; पुरावृत्तोद्गारैरपि च कचिता कार्यपदवी Māl.2.13; साम˚ K.42; H.3.99; सौजन्य˚ Mv.4 expression of goodness.

Quantity, mass (thrown out); Mu.3.

Spittle, saliva.

Eructation, belching. दृष्ट्वोद्गारान् सान्नरसांस्तृप्त्या परमया युताः Mb.3.263.29.

Sound, roaring, echo, hissing sound (शब्दः, कण्ठगर्जनं नागवायुकर्म); Śānti.1.21; गम्भीरगह्वर˚ Māl.9.

Overflow, swelling; पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसंनिभम् Rām.7.32.9;32.19. -Comp. -चूडकः A species of bird.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गार/ उद्-गार etc. See. उद्-गॄbelow.

उद्गार/ उद्-गार m. ( Pa1n2. 3-3 , 29 ) the act of discharging , spitting out , ejecting (from the mouth) , vomiting , belching , eructation R. Sus3r. Ragh. Megh. etc.

उद्गार/ उद्-गार m. relating repeatedly Hit.

उद्गार/ उद्-गार m. spittle , saliva MBh. Sus3r. Gaut.

उद्गार/ उद्-गार m. flood , high water R. Ka1s3. on Pa1n2. 3-3 , 29

उद्गार/ उद्-गार m. roaring , hissing , a loud sound MBh. S3a1ntis3. etc.

"https://sa.wiktionary.org/w/index.php?title=उद्गार&oldid=233993" इत्यस्माद् प्रतिप्राप्तम्