उद्गुर्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गुर् [udgur], 6 Ā. To raise the voice in a menacing manner, to raise (a weapon, āc.), lift up; Bk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गुर्/ उद्- P. -गुरते( p. -गुरमाणVS. xvi , 46 )to raise one's voice in a threatening manner; to raise (a weapon etc. ) , lift up Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=उद्गुर्&oldid=234052" इत्यस्माद् प्रतिप्राप्तम्