उद्गूर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गूर्णम्, त्रि, (उत् + गूर + क्त ।) उद्यतम् । इत्य- मरः ॥ उत्तोल्यधृतवस्त्रादि । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गूर्ण वि।

उत्तोलितशस्त्रादिः

समानार्थक:उद्गूर्ण,उद्यत

3।1।89।2।3

निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते। द्रुतावदीर्णे उद्गूर्णोद्यते काचितशिक्यिते॥

पदार्थ-विभागः : उपकरणम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गूर्ण [udgūrṇa], p. p. [गुर्-क्त]

Raised, uplifted, held up; चित्रेष्वप्युद्गूर्णा निपतिताश्च प्रहारा दृश्यन्ते Mbh. on P.III.1.26. क्रोधोद्गूर्णगदस्य Ve.6.12; Śi.5.25.

Erected, excited.

The act of raising a weapon, threatening; उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः Y.2.215.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गूर्ण/ उद्-गूर्ण mfn. raised , lifted , held up Ven2is. Pan5cat. etc.

उद्गूर्ण/ उद्-गूर्ण mfn. erected , excited W.

उद्गूर्ण/ उद्-गूर्ण n. the act of raising (a weapon) , threatening Ya1jn5. ii , 215.

"https://sa.wiktionary.org/w/index.php?title=उद्गूर्ण&oldid=492614" इत्यस्माद् प्रतिप्राप्तम्