उद्गॄ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गॄ [udg]ॄ, 6 P.

To eject, spit out, vomit; उद्गिरतो यद्गरलं फणिनः पुष्णासि परिमलोद्गारैः Bv.1.11; उद्गिरन्निव स्नेहम् Śi.14.1.

(a) To emit, send or put forth, pour down or out, discharge, belch out; सहाम्भसैवापदमुद्गिरन्ति Pt.5.67; निक्षेपणात् रागमिवोद्गिरन्तो Ku.1.33. (b) To send out of the mouth, speak, utter (as words); महीपतेः शासनमुज्जगार R.14.53; Ve.5.14; यदुद्गिरति भ्रमरः Mu.2.11 (where it also means 'vomits' or 'emits').

To breathe out.

To rise from. -Caus. To cause to pour forth, raise (as sound).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गॄ/ उद्- P. -गिरति, to eject (from the mouth) , spit out , vomit out or up , belch out; to pour out , discharge , spout MBh. R. Mr2icch. Pan5cat. etc. ; to force out (a sound) , utter; to breathe out; to raise from Ra1jat. Katha1s. etc. : Caus. P. -गिरयति( irr. ) , to raise (sounds) , utter Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=उद्गॄ&oldid=234081" इत्यस्माद् प्रतिप्राप्तम्