सामग्री पर जाएँ

उद्घट्टन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घट्टन¦ न॰ उद् + घट्ट--ल्युट्। उद्घर्षणेन चालने। युच्। उद्घट्टनापि तत्रैवार्थे स्त्री।
“तत्रावश्यं वलयकुलिशो-द्घट्टनीद्गीर्ण्णतोयम्” मेघ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घट्टन¦ n. (-नं) Opening, opening up as a lid. E. उत् up, and घट्टन fastening.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घट्टनम् [udghaṭṭanam] ना [nā], ना 1 Friction, striking against; तत्रावश्यं वलयकुलिशोद्घट्टनोद्गीर्णतोयम् Me.63.

Opening upwards (as a lid).

Outbreak (of violence or passion); Ks.; B. R.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घट्टन/ उद्-घट्टन n. striking against , a stroke Megh.

उद्घट्टन/ उद्-घट्टन n. outbreak (of violence or passion) Katha1s. Ba1lar.

उद्घट्टन/ उद्-घट्टन n. opening , opening upwards (as a lid) L.

"https://sa.wiktionary.org/w/index.php?title=उद्घट्टन&oldid=492621" इत्यस्माद् प्रतिप्राप्तम्