उद्घाटक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घाटकम्, क्ली, (उत् + घट् + णिच् + ण्वुल् ।) कूपा- ज्जलोत्तोलनार्थयन्त्रविशेषः । तत्पर्य्यायः । घटी- यन्त्रम् २ । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घाटक¦ पुंन॰ ॰ द् + घट--णिच्--ण्वुल्। कूपात् जलोद्धारणार्थे (अरघट्) (घुरना) इति ख्याते यन्त्रभेदे। उद-घाटनकारिणि त्रि॰ णिनि तत्रैव स्त्रियां ङीप्।
“उद्[Page1174-a+ 38] घाटिनी कुञ्जिका” प्रसन्नरा॰ करणे ल्युट्। उद्घाटनतत्साधने न॰। भावे ल्युट्। उद्घाटन प्रतिबन्धनिरासे,कृतबन्धस्य बन्धापकरणे च न॰ (खोला)।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घाटक¦ mn. (-कः-कं)
1. A key.
2. A bucket, &c. see the next.
3. An opener, the instrument or agent of opening anything.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घाटकः [udghāṭakḥ], 1 A key; उद्घाटको भवति यन्त्रदृढे कपाटे Mk.3. 16.

The rope and bucket of a well. (-कम् also).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घाटक/ उद्-घाटक m. a key Mr2icch.

उद्घाटक/ उद्-घाटक n. a leather bucket used for drawing up water L.

"https://sa.wiktionary.org/w/index.php?title=उद्घाटक&oldid=492627" इत्यस्माद् प्रतिप्राप्तम्