उद्घाटित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घाटितः, त्रि, (उत् + घट् + णिच् + क्त ।) कृतो- द्घाटनम् । खोला इति भाषा ॥ (“मृहेऽनुद्घाटितद्वारि नाहूतः प्रविशेन्नरः । वारितार्थप्रवक्तापि पञ्चाहमशनं त्यजेत्” ॥ इति स्मृतिः ॥ तन्त्रशास्त्रम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घाटित¦ त्रि॰ उद् + घट--णिच्--क्त।

१ अपावृते आच्छादन-रहिते प्रकाशिते आवरणरहिते कृतोद्घाटने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घाटित¦ mfn. (-तः-ता-तं)
1. Done with effort, exerted.
2. Opened.
3. Raised, hoisted or lifted up. E. उद् much, घट् to exert, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घाटित [udghāṭita], p. p.

Opened, manifested.

Undertaken; commenced.

Raised, lifted up. -Comp. -अङ्ग a.

Naked.

Intelligent, wise. -ज्ञ a. Wise, intelligent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घाटित/ उद्-घाटित mfn. opened , manifested

उद्घाटित/ उद्-घाटित mfn. undertaken , commenced

उद्घाटित/ उद्-घाटित mfn. raised , hoisted , lifted up

उद्घाटित/ उद्-घाटित mfn. done with effort , exerted

उद्घाटित/ उद्-घाटित mfn. stroked , tickled Sus3r.

"https://sa.wiktionary.org/w/index.php?title=उद्घाटित&oldid=492629" इत्यस्माद् प्रतिप्राप्तम्