सामग्री पर जाएँ

उद्घाटिताङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घाटिताङ्ग¦ mfn. (-ङ्गः-ङ्गा-ङ्गं)
1. Intelligent.
2. Naked. E. उद्घाटित and अङ्ग the body.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घाटिताङ्ग/ उद्घाटिता mfn. " having the limbs exposed " , naked L.

उद्घाटिताङ्ग/ उद्घाटिता mfn. wise , intelligent W.

"https://sa.wiktionary.org/w/index.php?title=उद्घाटिताङ्ग&oldid=234258" इत्यस्माद् प्रतिप्राप्तम्