सामग्री पर जाएँ

उद्दण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दण्ड¦ त्रि॰ दण्डोदमनम् नियमनम् उत्क्रान्तोदण्डम्अत्या॰ स॰।

१ प्रचण्डे। उन्नतो दण्डो यस्य।

२ उन्नत-दण्डयुक्ते त्रि॰
“उद्दण्डपद्म गृहदीर्घिकाणाम्” रघु॰।
“उद्दण्डधवलच्छत्रः” हितो॰। प्रा॰ स॰।

३ उन्नतदण्डे पु॰

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दण्ड¦ mfn. (-ण्डः-ण्डा-ण्डं) Raised on a staff or pole. E. उत् and दण्ड a stick.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दण्ड [uddaṇḍa], a.

With the stalk, stem, or staff raised or rising up; उद्दण्डपद्मं गृहदीर्घिकाणाम् R.16.46; ˚धवलातपत्राः Māl.6 long; H.2.29.

Formidable, terrific. -ण्डः A kind of time (in music).

Comp. पालः a punisher (whether king or magistrate).

a kind of fish.

a kind of serpent; cf. (उदण्डपाल).

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दण्ड/ उद्-दण्ड mfn. one who holds up a staff (said of a doorkeeper) Kuval.

उद्दण्ड/ उद्-दण्ड mfn. having a stick or staff or stalk raised or erect Hit. Prab. Ragh. Katha1s.

उद्दण्ड/ उद्-दण्ड mfn. prominent , extraordinary Das3.

उद्दण्ड/ उद्-दण्ड m. a kind of time (in music).

"https://sa.wiktionary.org/w/index.php?title=उद्दण्ड&oldid=492635" इत्यस्माद् प्रतिप्राप्तम्