उद्दिश्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दिश्य¦ ind. Having shewn or explained.
2. Stipulating for, demanding. E. उत्, दिश् to show, य aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दिश्य [uddiśya], ind.

With reference to, aiming at, in the direction of, towards; वध्यशिलामुद्दिश्य प्रस्थितः Pt.1.

For, for the sake of, on account of, in the name of; त्वां˚ Ś.3 on thy account; किं for what purpose, on what account; निमित्तम्˚ Pt.1.283 for some cause; त्वामु- द्दिश्य सभाजनाक्षराणि M.5. in your name.

Demanding, stipulating for.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दिश्य/ उद्-दिश्य ind.p. having shown or explained

उद्दिश्य/ उद्-दिश्य stipulating for , demanding

उद्दिश्य/ उद्-दिश्य (used as a preposition) aiming at , in the direction of

उद्दिश्य/ उद्-दिश्य with reference to

उद्दिश्य/ उद्-दिश्य towards

उद्दिश्य/ उद्-दिश्य with regard to , for , for the sake of , in the name of etc. (with acc. ) MBh. BhP. S3ak. etc.

"https://sa.wiktionary.org/w/index.php?title=उद्दिश्य&oldid=234474" इत्यस्माद् प्रतिप्राप्तम्