उद्दिष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दिष्ट¦ त्रि॰ उद् + दिश--क्त।

१ उपदिष्टे,

२ अभिलषिते
“तत्-समुदिष्टं कर्म” संक्षिप्तसारः छन्दःशास्त्रोक्ते निर्द्धारित-गुर्व्वादिस्थितिकभेदस्य प्रस्तारे कतमसंख्यकत्वज्ञानार्थे

३ उपायभेदे न॰। तत्प्रकारो यथा
“उद्दिष्टं द्विगुणा-नाद्यादुपर्यङ्कान् समालिखेत्। लघुस्था ये तु तत्राङ्कास्तैःसैकैर्मिश्रितैर्भवेत्” वृत्तर॰। आद्यात् आद्यवर्णमारभ्य उपरियथोत्तरं द्विगुणान् द्विगुणान् अङ्कान् समालिखेत् तत्रलघुवर्णोपरिस्थाङ्कैर्मिलितैः एकेन युक्तैः उद्दिष्टं स्यात्। यथा त्र्यक्षरप्रस्तारे मध्यगुरुको भेदः प्रस्तारे कियत्संख्यकइति प्रश्ने यथोत्तरं द्विगुणान् द्विगुणान् अक्षरसंख्ययाअङ्कान् दद्यात् तत्र आद्यलघूपरिस्थेनैकाङ्केन तृतीयलघूपरिस्थचतुरङ्केण योगे पञ्चाङ्कः एकेन युक्तः षडङ्कःसंपद्यते एवञ्च षष्ठोऽयं भेदैत्युत्तरम्। एवमन्यत्रकल्प्यम्। सर्वगुरुकभेदे तु लघुवर्णाभावात् योजका-ङ्काभावेन एकमात्रेण योज्याङ्केन प्रथमोभेद इत्युन्नेयम्। मात्रावृत्ते उद्दिष्टं विस्तरभयान्नोक्तमाकरे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Mentioned, particularised, described.
2. Pro- mised. E. उत् before दिश् to show, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दिष्ट [uddiṣṭa], p. p.

Mentioned, particularized, specially told.

Desired, wished for.

Explained, taught &c.

Renowned, famous; पलायनेन चोद्दिष्टाः प्राणान्रक्षामहे वयम् । एकेन बहवो भग्ना यशोनाशं गमिष्यति ॥ Rām.6.66.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दिष्ट/ उद्-दिष्ट mfn. mentioned , particularized

उद्दिष्ट/ उद्-दिष्ट mfn. described

उद्दिष्ट/ उद्-दिष्ट mfn. promised

उद्दिष्ट/ उद्-दिष्ट n. a kind of time (in music).

"https://sa.wiktionary.org/w/index.php?title=उद्दिष्ट&oldid=492647" इत्यस्माद् प्रतिप्राप्तम्