उद्दीपक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दीपकः, त्रि, (उत् + दीप् + ण्वुल् ।) उद्दीपनकर्त्ता ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दीपक¦ त्रि॰ उद् + दीप--णिच् ण्वुल्। उद्भासके प्रकाशके।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दीपक¦ mfn. (-कः-का-कं)
1. Exciting, inflaming, rendering more intense.
2. Lighting, setting alight. E. उद् and दीपक what lights.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दीपक [uddīpaka], a.

Exciting, rendering more intense; गरल- स्योद्दीपकतया Dk.9 virulence.

Lighting, inflaming.-कः A kind of bird. -का A kind of ant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दीपक/ उद्-दीपक mfn. inflaming , exciting , rendering more intense Sa1h. Comm. on Ka1vya7d.

उद्दीपक/ उद्-दीपक mfn. lighting , setting alight L.

उद्दीपक/ उद्-दीपक m. a kind of bird MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UDDĪPAKA : See under Pañcatantra.


_______________________________
*1st word in left half of page 804 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उद्दीपक&oldid=492649" इत्यस्माद् प्रतिप्राप्तम्