उद्द्योत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्द्योत¦ m. (-तः) Light, lustre. E. उद्, द्युत् to shine, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्द्योत [uddyōta], a. Shining, blazing; हर्षरश्मिमिरुद्द्योतं यस्यान्तः- पुरमाबभौ Rām.1.16.25. -तः Light, lustre (lit. and fig.); देहोद्द्योतैर्दशाशाः कपिशयति मुहुर्द्वादशादित्यदीप्तिः Nāg.4.22. त्रिभि- र्नेत्रैः कृतोद्द्योतम् Mb.; कुलोद्द्योतकरी तव Rām. adorning or gracing.

Revelation.

A division of a book, chapter, section.

N. of the commentary on Ratnāvalī, on Kāvyapradīpa, and on महाभाष्यप्रदीप.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्द्योत/ उद्-द्योत mfn. flashing up , shining. R.

उद्द्योत/ उद्-द्योत m. the act of flashing up , becoming bright or visible , revelation Katha1s. Subh. etc.

उद्द्योत/ उद्-द्योत m. light , lustre MBh. S3a1rn3g. etc.

उद्द्योत/ उद्-द्योत m. a division of a book , chapter

उद्द्योत/ उद्-द्योत m. N. of नागोजिभट्ट's Comm. on कैयट's भाष्यप्रदीप.

"https://sa.wiktionary.org/w/index.php?title=उद्द्योत&oldid=492659" इत्यस्माद् प्रतिप्राप्तम्