सामग्री पर जाएँ

उद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्ध पुं।

प्रशस्तम्

समानार्थक:मतल्लिका,मचर्चिका,प्रकाण्ड,उद्ध,तल्लज,सत्,रूप्य

1।4।27।1।4

मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ। प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः॥

पदार्थ-विभागः : , शेषः

"https://sa.wiktionary.org/w/index.php?title=उद्ध&oldid=492662" इत्यस्माद् प्रतिप्राप्तम्