उद्धत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धतः, पुं, (उत् + हन् + क्त ।) राजमल्लः । इति त्रिकाण्डशेषः ॥

उद्धतम्, त्रि, (उत् + हन् + क्त ।) अविनीतम् । इति हेमचन्द्रः ॥ (यथा, उत्तरचरिते षष्ठाङ्के । “धीरोद्धता नमयतीव गतिर्धरित्रीम्” । “मदमानसमुद्धतंनृपं न वियुङ्क्ते नियमेन मूढता” । इति किराते । २ । ४९ ॥ उत्थितः । उत्क्षिप्तः । आहतः । चालितः । यथा, -- शाकुन्तले १ म अङ्के ॥ “आत्मोद्धतैरपि रजोभिरलङ्घनीयाः” । निविडः । घोरः । यथा, पञ्चतन्त्रम् ॥ “तुषार- वर्षोद्धतप्रवर्षघनधारानिपातसमाहतम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धत¦ पु॰ उद् + हन--क्त।

१ राजमल्ले।

२ वाक्यादिचञ्चले,

३ अविनीते,

४ प्रगलभे

५ उद्गते च त्रि॰।
“परिगतो-ज्वलदुद्धतबालधिः” भट्टिः
“मदोद्धताः प्रत्यनिलं विचेरुः” कुमा॰
“सहजचापलदोषसमुद्धतः”
“जनावरुद्धोद्धतसिन्धु-रंहसाम्” प्रचुरोद्धतध्वजविलम्बिवाससः
“अथानुद्धत-मुद्धवः” माघः।

५ कृतोल्लेखने च।
“उत्तरत आहव-नीयस्योद्धतावोक्षिते सिकतोपकीर्णे परिवृते प्रागद्वारेपिण्डं निदधात्योषघय इति” कात्या॰



६ ,

३ ,

१४ ,
“परि-वृते उद्धते कतोल्लेखने अवोक्षिते सिक्ते” यजु॰

११ ,

४७ मन्त्रेवेददी॰। ततो भावे ष्यञ्। औद्धत्य न॰। तल्। उद्धतास्त्री, त्व, उद्धतत्व न॰, तद्भावे चाञ्चाल्यादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धत¦ mfn. (-तः-ता-तं)
1. Rude, ill-behaved.
2. Haughty, vain, puffed up.
3. Raised, elevated.
4. Excited, intense. m. (-तः) A king's wrestler. E. उद् above, हन् to hurt or injure, affix क्त; ह becomes ध।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धत [uddhata], p. p.

Raised up, elevated, lifted up; लाङ्गूल- मुद्धतं धुन्वन् Bk.9.7; आत्मोद्धतैरपि रजोभिः Ś.1.8. raised; खुर˚ R.9.5; heaved; Ki.8.53.

Excessive, very much, exceeding.

Haughty, vain, puffed up; प्रहितो रावणेनैष सह वीरैर्मदोद्धतैः Rām.5.58.13. अक्षवधोद्धतः R.12.63.

Harsh; वचनै रसतां महीयसो न खलु व्येति गुरुत्वमुद्धतैः Śi.16.27.

Excited, inflamed, intensified; ˚मनोभवरागा Ki.9.68,69; मदोद्धताः प्रत्यनिलं विचेरुः Ku.3.31,

Majestic, stately; ill-mannered.

Abounding in, full; ततस्तु धारोद्धतमेघकल्पम् Rām.6.67.142.

Eager, ready; युद्धोद्धतकृतोत्साहः संग्रामं सम्प्रपद्यत Rām.5.48.16.

Shining, glittering; अन्योन्यं रजसा तेन कौशेयोद्धत- पाण्डुना Rām.6.55.19. -तः A king's wrestler. -Comp. -मनस्, -मनस्क a. high-minded, haughty, proud, ˚त्वम् Pride.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धत/ उद्-धत mfn. raised (as dust) , turned up R. S3ak. 8 c Katha1s.

उद्धत/ उद्-धत mfn. lifted up , raised , elevated , high S3Br. TBr. Ka1tyS3r. Sus3r. etc.

उद्धत/ उद्-धत mfn. struck (as a lute) Ka1tyS3r. xxi , 3 , 7

उद्धत/ उद्-धत mfn. enhanced

उद्धत/ उद्-धत mfn. violent , intense BhP. Pan5cat. Katha1s. etc.

उद्धत/ उद्-धत mfn. puffed up , haughty , vain , arrogant

उद्धत/ उद्-धत mfn. rude , ill-behaved R. BhP. Sa1h. etc.

उद्धत/ उद्-धत mfn. exceeding , excessive

उद्धत/ उद्-धत mfn. abounding in , full of MBh. Pan5cat. Katha1s. etc.

उद्धत/ उद्-धत mfn. stirred up , excited , agitated MBh. Ragh. etc.

उद्धत/ उद्-धत m. a king's wrestler L.

उद्धत/ उद्-धत m. N. of a certain donkey Pan5cat.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धत वि.
(उद् + हन् + क्त) खोदा गया (स्थान), मा.श्रौ.सू. 9.1.2.11 (तु अनुद्धत, जहाँ बार्हस्पत्य चरु रखा जाता है); खुरची गई (भूमि या मिट्टी), मा.श्रौ.सू. 1.1.2.9

"https://sa.wiktionary.org/w/index.php?title=उद्धत&oldid=492663" इत्यस्माद् प्रतिप्राप्तम्