उद्धर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धर [uddhara] उद्धार [uddhāra], उद्धार See under उद्धृ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धर/ उद्-धर etc. See. 2. उद्-धृ.

उद्धर/ उद्-धर m. N. of a रक्षस्L.

उद्धर/ उद्-धर mfn. v.l. for उद्-धुरSee. MBh. iii , 11188.

उद्धर/ उद्-धर (2. sg. Impv. forming irregular तत्पुरुषcompounds).

"https://sa.wiktionary.org/w/index.php?title=उद्धर&oldid=492667" इत्यस्माद् प्रतिप्राप्तम्