उद्धार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धारः, पुं, (उत् + हृ + घञ् ।) ऋणम् । इत्यमरः ॥ उद्धृतिः । इति मेदिनी ॥ (“निमग्नस्य पुनरुद्धार- एव दुर्लभः” । इति वृहदारण्यकोपनिषत् । मोच- नम् । यथा, शतपथब्राह्मणे १३ । ३ । ४ । २ । “अश्वस्य वयमुद्धारमुद्धरामहै” । मोक्षः । निर्व्वा- णम् ॥ * ॥ उद्ध्रियते साधारणधनात् इत्युद्धारः । यद्वा, साधारणद्रव्यात् यत् गरिष्ठं तदुद्धारः । इति श्रीनाथः । उद्ध्रियते साधारणधनात् निष्कृष्य विशेषनिष्ठतया एव बोध्यते इत्युद्धार- इति अच्युतानन्दः । साधारणत्वेन उद्ध्रियते इति उद्धार इति रघुनन्दनः । उद्ध्रियते साधारणधनात् वहिर्भाव्यते इत्युद्धार इति श्रीकृष्णः । यथाह मनुः ९ । ११२ ॥ “ज्येष्ठस्य विंश उद्धारः सर्व्वद्रव्याच्च यद्वरम् । ततोऽर्द्धं मध्यमस्य स्यात् तुरीयस्तु यवीयसः” ॥ ज्येष्ठस्य विंश उद्धारः उद्ध्रियते इत्युद्धारः ज्येष्ठस्या- विभक्तसाधारणधनात् उद्धृत्य विंशतितमो भाग- इति तट्टीकायां कुल्लूकभट्टः ॥ * ॥ जयानन्तरं श- त्रुभ्यो लब्धं धनादिकम् । यदुक्तं मनुना ७ । ९७ । “राज्ञश्च दद्युरुद्धारमित्येषा तैदिकी श्रुतिः । राज्ञा च सर्व्वयोधेभ्यो दातव्यमपृथक् जितम्” ॥ “उद्धारं योद्धारः राज्ञे दद्युः । उद्ध्रियते इत्युद्धारः जितधनाद्युत् उत्कृष्टधनं सुवर्णरजतभूम्यादि राज्ञे समर्पणीयम्” । इति तट्टीका ॥)

उद्धारम्, क्ली, (उत् + धृ + घञ् ।) उद्धानम् । इत्यम- रटीकायां स्वामी ॥ उनन् आका इत्यादि भाषा ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धार पुं।

ऋणम्

समानार्थक:ऋण,पर्युदञ्चन,उद्धार

2।9।4।1।1

उद्धारोऽर्थप्रयोगस्तु कुसीदं वृद्धिजीविका। याच्ञयाप्तं याचितकं निमयादापमित्यकम्.।

वृत्तिवान् : ऋणसम्बन्धिकालान्तरद्रव्येण_लोकजीविका,ऋणं_दत्वा_तद्वृत्याजीविपुरुषः

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धार¦ पु॰ उद्ध्रियते उद् + हृ भावे--घञ्।

१ मुक्तौ,

२ ऋणशुद्धौ

३ उद्धारणे। कर्मणि घञ्। सर्वधनादुद्धृत्य ज्येष्ठादिभ्योदेये

४ अंशभेदे यथा चोद्धारस्तथा मनुना दर्शितः यथा
“ज्येष्ठस्य विंशौद्धारः सर्वद्रव्याच्च यद्वरम्। ततोऽर्द्धंमध्यमस्य स्यात्तुरीयन्तु यवीयसः। ”
“ज्येष्ठश्चैव कनिष्ठश्चसंहरेतां यथोदितम्। येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यान्म-ध्यमन्घनम्। सर्व्वेषान्धनजातानामाददीताग्य्रमग्रजः। यच्च सातिशयं किञ्चिद्दशतश्चाप्नुयाद्वरम्। उद्धारो नदशखस्ति सम्पन्नानां स्वकर्म्मसु। यत्किञ्चिदेव देयन्तु ज्यायसेमानवर्द्धनम्। एवं समुद्धृतोद्धारे समानंशान् प्रक-ल्पयेत्। उद्ध्वारेऽनुद्धृते त्वेषामियं स्यादंशकल्पना। ” अन्योऽपि विशेषः स्मृत्यन्तरे उक्तः किन्तु
“तथोद्धारविभागस्तु नैव संप्रति वर्त्तते” मिता॰ स्मृत्युक्तेःइदानीमुद्धारो नास्तीति सर्व्वनिवन्धकर्त्तॄणामैकमत्या-त्तन्नोक्तम्
“स्वान्वययोग्यपदान्तराक्षेपेण श्रुतपदस्य

५ परि-त्यागे यथा गां बधान अश्वमानयेत्यादौ आवापोद्धाराभ्यांगोशब्दस्य सास्रादिमानर्थः” सा॰ द॰। अन्वयव्यतिरेकावे-वावोपोद्धाराविति तु तत्त्वम्।
“जगन्नाथस्यायं सुर-धुनि! समुद्धारसमयः” गङ्गालहरी।

६ वर्ज्जने च
“पण्यंसमुद्धतोद्ध्वारं विक्रेयं वित्तवर्द्धनम्” मनुः
“उद्धृतो-द्धारमित्यस्य
“वर्जनीयवर्जितम्” कुल्लूक॰ व्याख्या।

७ उत्कर्षे च
“सगुणानामेव कर्मणामुद्धार उपजने” आश्व॰ श्रौ॰

१२ ,

४ ,

१४
“यस्मात् प्रधानकर्म्मणामुद्धारेउपजने उत्कर्षेच सगुणानायेव सर्वत्रोद्धरणम्” ना॰ वृ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धार¦ m. (-रः)
1. Raising, elevating, lifting up.
2. Debt, especially a debt not bearing interest.
3. A portion, a share.
4. A deduction, a part to be set aside.
5. Recovering property.
6. Extracting, quoting. n. (-रं) A fire-place. f. (-रा) A plant, (Menispermum glabrum); see गुडूची। E. उत् up, धृ to have, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धारः [uddhārḥ], 1 Drawing out, extraction.

Deliverance, redemption, saving, rescuing, extrication.

Raising, lifting up.

Deduction, a part to be set aside.

(In law) A part to be set aside from the paternal property for the benefit of the eldest son; the surplus allowed by law to the eldest beyond the shares of the younger brothers; ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम् Ms.9.112.

The sixth part of booty taken in war which belongs to the king; राज्ञश्च दद्युरुद्धारमित्येषा वैदिकी श्रुतिः Ms.7.97.

An obligation.

Debt, particularly such as bears no interest.

Recovering property.

Marching out.

Citing (a passage), quoting.

Final beatitude.

Prosperity, elevation.

Compilation.

Leavings of dishes. -रा The plant गुडूची. -रम् A fire-place. -Comp. -कोशः N. of a work.-विभागः Division of shares, partition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धार/ उद्-धार etc. See. 2. उद्-धृ.

उद्धार/ उद्-धार m. (in some senses perhaps from 1. उद्-धृ) , the act of raising , elevating , lifting up

उद्धार/ उद्-धार m. drawing out , pulling out Gaut. MBh. Comm. on Br2A1rUp.

उद्धार/ उद्-धार m. removing , extinction , payment (of a debt)

उद्धार/ उद्-धार m. taking away , deduction

उद्धार/ उद्-धार m. omission Mn. Comm. on Ya1jn5.

उद्धार/ उद्-धार m. selection , a part to be set aside , selected part

उद्धार/ उद्-धार m. exception TS. S3Br. AitBr. Mn. etc.

उद्धार/ उद्-धार m. selecting (a passage) , selection , extract (of a book) Comm. on Kir. x , 10

उद्धार/ उद्-धार m. extraction , deliverance , redemption , extrication MBh. Prab. etc.

उद्धार/ उद्-धार m. a portion , share

उद्धार/ उद्-धार m. a surplus (given by the Hindu law to the eldest son beyond the shares of the younger ones) W.

उद्धार/ उद्-धार m. the first part of a patrimony W.

उद्धार/ उद्-धार m. the sixth part of booty taken in war (which belongs to the prince) W.

उद्धार/ उद्-धार m. a debt ( esp. one not bearing interest) , Ka1tyDh.

उद्धार/ उद्-धार m. obligation Das3.

उद्धार/ उद्-धार m. recovering property

उद्धार/ उद्-धार m. refutation Car. Comm. on Nya1yad.

उद्धार/ उद्-धार n. a fire-place L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धार पु.
(उद् + धृ + घञ्) उधार लिया हुआ तत्त्व, जै.ब्रा. I.172; (एतदतिरिक्त अर्थ के लिए द्रष्टव्य - ऐ.ब्रा. 3। 21 एवं म.स्मृ. 7। 79)।

"https://sa.wiktionary.org/w/index.php?title=उद्धार&oldid=492674" इत्यस्माद् प्रतिप्राप्तम्