उद्धारण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धारणम्, क्ली, (उत् + हृ + णिच् + ल्युट् ।) उद्धार- करणम् । उत्तोलनम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धारण¦ न॰ उद् + धृ + णिच्--ल्युट्।

१ उत्थापने
“लाङ्गूलो-द्धारणोद्धुरः” भा॰ व॰

१४

७ अ॰। हृ--णिच् ल्युट्।

२ उद्धारसम्पादने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धारण¦ n. (-णं)
1. Raising, elevating.
2. Sharing, dividing. E. उद् be- fore धृ to have, causal form, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धारणम् [uddhāraṇam], 1 Raising, elevating.

Rescuing, drawing out of (danger), delivering.

Sharing, dividing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धारण/ उद्-धारण n. the act of raising , elevating

उद्धारण/ उद्-धारण n. drawing out BhP.

उद्धारण/ उद्-धारण n. the act of giving out or paying Pan5cat. 138 , 14 ( ed. Kosegarten).

"https://sa.wiktionary.org/w/index.php?title=उद्धारण&oldid=492676" इत्यस्माद् प्रतिप्राप्तम्