उद्बन्ध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्बन्ध् [udbandh], 9 P. To hang, tie up; कण्ठमुद्बध्नाति Mu.6; पादपे आत्मानमुद्बध्य व्यापादयामि Ratn.3; Pt.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्बन्ध्/ उद्- A1. ( Pot. -बध्नीत)to tie up , hang one's self S3Br. xi , 5 , 1 , 8.

"https://sa.wiktionary.org/w/index.php?title=उद्बन्ध्&oldid=234948" इत्यस्माद् प्रतिप्राप्तम्