उद्भवः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भवः, पुं, (उद्भवनं उद्भवत्यस्मादिति वा । उत् + भू + अप् ।) जन्म । उत्पत्तिः । इत्यमरः ॥ (“दिलीप- सूनुर्मणिराकरोद्भवः” । इति रघुः । ३ । १८ । “वि- ष्णुपादोद्भवा गङ्गा” । इति पुराणम् । विष्णुः । प्रपञ्चं प्रत्युपादानकारणत्वात् ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भवः [udbhavḥ], 1 Production, creation, birth, generation (lit. and fig.); इति हेतुस्तदुद्भवे K. P.1; Y.3.8; the place or object of origin; मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् Bg.1.34; oft. at the end of comp. in the sense of 'springing or arising from', 'produced from'; ऊरूद्भवा V.1.3; मणिराकरोद्भवः R.3.18.

Source, origin; उद्भवो यशसः K.54.

N. of Viṣṇu; उद्भवः क्षोभणो देवः V. Sah.-Comp. -कर a. productive. -क्षेत्रम् birth-place.

"https://sa.wiktionary.org/w/index.php?title=उद्भवः&oldid=235028" इत्यस्माद् प्रतिप्राप्तम्