उद्भिद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भिदम्, त्रि, (उद्भिनत्तीति । उत् + भिद् + इगुप- धेति कः ।) तरुगुल्मादि । तत्पर्य्यायः । उद्भित् २ उद्भिज्जम् ३ । इत्यमरः ॥ उद्भिजम् ४ । इति रमानाथः ॥ (यथा महाभारते १४ पर्ब्बणि । “जरायुजाण्डजातानि स्वेदजान्युद्भिदानि च” ॥)

उद्भिदम्, क्ली, (उद्भिनत्तीति । उद् + भिद् + क ।) पांशुलवणम् । इति रत्नमाला ॥ पाङालुण इति भाषा । (“उद्भिदानि पलालेक्षुकरीषवेणुक्षिति- जानि” । इति सुश्रुते सूत्रस्थाने षट्चत्वारिं- शत्तमेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भिद¦ पु॰ उद् + भिद--क।

१ वृक्षादौ पञ्चविधे स्थावरे।

२ उद्भेदके त्रि॰
“होता यक्षत्तनूनपातमुद्भिदम्” यजु॰

३८ ,

२५
“उद्भिदं यज्ञफलानामुद्भेत्तारम्” वेददी॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भिद¦ n. (-दं) Sprouting, &c. E. See the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भिद [udbhida], a. Sprouting, germinating. -दम् Culinary salt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भिद/ उद्-भिद mfn. sprouting , germinating MBh.

उद्भिद/ उद्-भिद m. N. of a son of ज्योतिष्मत्

उद्भिद/ उद्-भिद m. of the वर्षruled over by him VP.

उद्भिद/ उद्-भिद n. a fountain , spring L.

उद्भिद/ उद्-भिद n. a kind of salt L.

उद्भिद/ उद्-भिद n. N. of a सामन्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of ज्योतिष्मान्, after the country of Udbhida was named. वा. ३३. २४; Vi. II. 4. ३६.

"https://sa.wiktionary.org/w/index.php?title=उद्भिद&oldid=492688" इत्यस्माद् प्रतिप्राप्तम्