सामग्री पर जाएँ

उद्भूति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भूति¦ त्रि॰ उद् + भू--क्तिन्।

१ उत्पपत्तौ। उत्कृष्टा भूतिः।

२ उत्तमविभूतौ

३ औन्नत्येच।
“उमा बधूर्भवान्दाता याचितार इमे वयम्। वरः शम्भुरलं ह्येष त्वत्-कुलोदभूतये विधिः” कुमा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भूतिः [udbhūtiḥ], f.

Generation, production.

Elevation, exaltation, prosperity; वरः शंभुरलं ह्येष त्वत्कुलोद्भूतये विधिः Ku.6.82.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भूति/ उद्-भूति f. coming forth , existence , appearance Kap.

उद्भूति/ उद्-भूति f. elevation , increase Kum. Vikr.

"https://sa.wiktionary.org/w/index.php?title=उद्भूति&oldid=492689" इत्यस्माद् प्रतिप्राप्तम्