उद्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यः, पुं, नदः । इति हेमचन्द्रः ॥ (उद्यते यत् । वद + क्यप् । कथनीये, त्रि । यथा, मृषीद्यम् वाक्यम् ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्य¦ त्रि॰ वद--क्यप्। कथनीये
“अनृतोद्यं न तत्रास्ति” भट्टिःसुप्युपपद एवास्य साधुत्वम् न पृथक्प्रयोग इति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्य¦ m. (-द्यः) A river. E. उद् water, and य what goes, from या to go, and ड aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यम् [udyam], 1 Ā. (P. in some cases)

To raise, elevate, lift up; बाहू उद्यम्य Ś1; परस्य दण्डं नोद्यच्छेत् Ms.4.164, 8.28; धनुरुद्यम्य पाण्डवः Bg.1.2; R.15.23,11.17; भारमुद्यच्छते Sk.; Bk.4.31,17.92.

To offer, give.

To prepare, become ready for, begin, set about (with dat., loc. or inf.); उद्यच्छमाना गमनाय पश्चात् R.16.29; Bk.8.47; see उद्यत.

To strive, be diligent, strive hard for; उद्यच्छति वेदम् Sk.

To reign, manage, govern.

To keep back, stop, hinder.

To rise.-Caus. To prompt, stimulate; मधुमदोद्यमिता वनिता Ki.9.66.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्य mfn. ( वद्See. ) , to be spoken

उद्य mfn. ( उद्यS3Br. xiv , 6 , 8 , 2 , erroneous for उज्-ज्यSee. ; उद्यL. , erroneous for उद्ध्यSee. )

"https://sa.wiktionary.org/w/index.php?title=उद्य&oldid=235180" इत्यस्माद् प्रतिप्राप्तम्