उद्यत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यतम्, त्रि, (उत् + यम + क्त ।) उत्तोल्यधृतवस्त्रादि । उद्यतशस्त्रादि । तत्पर्य्यायः । उद्गूर्णं २ ॥ इत्यमरः ॥ (यथा, रघुवंशे । ४ । १६ । “प्रजार्थसाधने तौ हि पर्य्यायोद्यतकार्म्मुकौ” ॥)

उद्यतः, पुं, (उत् + यम + क्त ।) ग्रन्थपरिच्छेदः । इति जटाधरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यत वि।

उत्तोलितशस्त्रादिः

समानार्थक:उद्गूर्ण,उद्यत

3।1।89।2।4

निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते। द्रुतावदीर्णे उद्गूर्णोद्यते काचितशिक्यिते॥

पदार्थ-विभागः : उपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यत¦ त्रि॰ उद् + यम--कर्त्तरि--क्त।

१ उद्यमयुक्ते कृतोद्यमे
“आततायी बधोद्यतः” अमरः। भावे क्त।

२ उद्यमे न॰। यमेर्नियमनार्थत्वे कर्मणि क्त।

३ उत्तोलिते

४ उद्यमिते
“प्रवृक्तस्तेज उद्यत आश्विनः” यजु॰

३९ ,

५ ।
“उद्यम्यतेइत्युद्यतः” वेददी॰।
“पर्य्यायोद्यतकार्म्मुकौ” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यत¦ mfn. (-तः-ता-तं)
1. Raised, held up.
2. Active, persevering, labour ing diligently and incessantly.
3. Trained, exercised, disciplined. m. (-तः) A section, a chapter, the division of a book. E. उत् before यम् to cease, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यत [udyata], p. p.

Raised, lifted up; महद्भयं वज्रमुद्यतम् Kaṭh.2.6.2; उद्यतेष्वपि शस्त्रेषु H.3.15; so ˚असिः, ˚पाणिः &c.

Persevering, diligent, active.

Bent, drawn (as a bow); न तेन सज्यं क्वचिदुद्यतं धनुः Ki.1.21.

Ready, prepared, on the point of, eager, bent or intent on, engaged in; with dat., loc., inf., or usually in comp.; अनर्थायोद्यता Rām.; उद्यतः स्वेषु कर्मसु R.17.61; हन्तुं स्वजनमुद्यताः Bg.1.45; पक्षच्छेदोद्यतं शक्रम् R.4.4; जय˚, वध˚ &c.

Trained, disciplined.

Commenced, begun; शक्या दैवगतिर्लोके निवर्तयितुमुद्यता Rām.6.11.25.

Harsh, severe, अभिपन्नमिदं लोके राज्ञामुद्यतदण्डनम् Mb.12.32.2.

तः Time (in music).

A section, chapter, or any such division of a book.-Comp. -आयुध, -शस्त्र a. Having an uplifted weapon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यत/ उद्-यत mfn. raised , held up , elevated , high MBh. R. BhP. Ragh. Katha1s. etc.

उद्यत/ उद्-यत mfn. hold out , offered , presented RV. AV. MBh. R. BhP. etc.

उद्यत/ उद्-यत mfn. undertaken , commenced , begun R.

उद्यत/ उद्-यत mfn. undertaking , commencing

उद्यत/ उद्-यत mfn. ready or eager for

उद्यत/ उद्-यत mfn. prepared , intent on

उद्यत/ उद्-यत mfn. trained , exercised , disciplined

उद्यत/ उद्-यत mfn. active , persevering , labouring diligently and incessantly (with dat. or loc. or inf. or without any object) MBh. R. Katha1s. Ragh. Ya1jn5. Ma1rkP. Ra1jat. etc.

उद्यत/ उद्-यत m. a kind of time (in music) L.

उद्यत/ उद्-यत m. a section , division of a book , chapter.

"https://sa.wiktionary.org/w/index.php?title=उद्यत&oldid=492690" इत्यस्माद् प्रतिप्राप्तम्