उद्यम्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यम्य¦ mfn. (-म्यः-म्या-म्यं) Requiring exertion. ind. Having lifted or taken up.
2. Having made exertion. E. उत् before यम् to cease, यत् and ल्यप् affs.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यम्य/ उद्-यम्य mfn. to be undertaken with exertion W.

उद्यम्य/ उद्-यम्य ind.p. having lifted or taken up

उद्यम्य/ उद्-यम्य having made exertion.

"https://sa.wiktionary.org/w/index.php?title=उद्यम्य&oldid=235260" इत्यस्माद् प्रतिप्राप्तम्