उद्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्या [udyā], 2 P.

To go up, rise, ascend; क्रमशस्ते पुनस्तस्य चापात्सममिवोद्ययुः R.12.47; पतत्युद्याति Gīt.4.

To originate, spring, arise; इति मतिरुदयासीत् पक्षिणः प्रेक्ष्य भैमीम् N.2.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्या/ उद्- P. -याति, to rise (as the sun) RV. x , 37 , 3 ; to go out or away , start from S3Br. xiv , 5 , 4 , 1 Ragh. ; to raise one's self , rise Gi1t. Katha1s. ; to rise , originate from Ra1jat. Naish. ; to excel , surpass( acc. ) Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=उद्या&oldid=235263" इत्यस्माद् प्रतिप्राप्तम्