उद्यान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यानम्, क्ली, (उद्याति क्रीडार्थमस्मिन् । उत् + या + ल्युट् ।) राज्ञः साधारणं वनम् । तत्पर्य्यायः । आक्रीडः २ । (“वाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्म्या” । इति मेघदूते ७ ।) निःसरणम् । प्रयोजनम् । इत्य- मरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यान नपुं।

सर्वोपभोग्यवनम्

समानार्थक:आक्रीड,उद्यान

2।4।3।1।2

पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम्. स्यादेतदेव प्रमदवनमन्तःपुरोचितम्.।

 : कुबेरस्य_उद्यानम्, अन्तःपुरोद्यानम्

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

उद्यान नपुं।

निःसरणम्

समानार्थक:उद्यान

3।3।117।1।1

स्यादुद्यानं निःसरणे वनभेदे प्रयोजने। अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम्.।

पदार्थ-विभागः : , क्रिया

उद्यान नपुं।

प्रयोजनम्

समानार्थक:अर्थ,उद्यान

3।3।117।1।1

स्यादुद्यानं निःसरणे वनभेदे प्रयोजने। अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यान¦ पुंन॰ उद्यायतेऽत्र उद् + या--आधांरे ल्युट्अर्द्धचादि। आरामे। तत्करणप्रकारादि आरामशब्दे

८०

१ पृ॰ उक्तम्।
“बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौत-हर्म्या”
“उद्यानानां नवजलकणैर्यूथिकाजालकानि” मेघ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यान¦ n. (-नं)
1. A garden.
2. A royal garden, a park.
3. Going forth, exit.
4. Purpose, motive. E. उद् up, या to go, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यानम् [udyānam], (-नः also)

Going or walking out. उद्यानं ते पुरुष नावयानम् Av.8.1.6.

A garden, park, pleasure garden; बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या Me.7,26,35; oft. opp. to वन; cf. दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः Ś.1.17.

Purpose, motive.

N. of a country to the North of India. -Comp. -पालः, -पालकः, -रक्षकः a gardener, superintendent or keeper of a garden; उद्यानपालसामान्यमृतवस्तमुपासते Ku.2.36.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यान/ उद्-यान n. the act of going out AV. viii , 1 , 6

उद्यान/ उद्-यान n. walking out

उद्यान/ उद्-यान n. a park , garden , royal garden Ya1jn5. R. Megh. S3ak. Pan5cat. etc.

उद्यान/ उद्-यान n. purpose , motive L.

उद्यान/ उद्-यान n. N. of a country in the north of India.

"https://sa.wiktionary.org/w/index.php?title=उद्यान&oldid=492693" इत्यस्माद् प्रतिप्राप्तम्