सामग्री पर जाएँ

उद्योगी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्योगी, [न्] त्रि, (उद्योगोऽस्यास्तीति । उद्योग + इन् ।) उद्योगविशिष्टः । उद्यमी । तथा च । “उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी- र्दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः” ॥ इति नीतिसारे १३ ॥

"https://sa.wiktionary.org/w/index.php?title=उद्योगी&oldid=492700" इत्यस्माद् प्रतिप्राप्तम्