सामग्री पर जाएँ

उद्रिच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्रिच् [udric], (chiefly used in pass.)

To excel, surpass (with abl.); ममैवोद्रिच्यते जन्म ... तव जन्मनः Mb.

To increase, exceed, preponderate. उत् सहस्राद् रिरिचे कृष्टिषु श्रवः Rv.1.12.7.

To abound in.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्रिच्/ उद्- Pass. -रिच्यते( pf. -रिरिचेRV. )to be prominent , stand out , exceed , excel , preponderate RV. i , 102 , 7 ; vii , 32 , 12 ; to increase , abound in:Caus. -रेचयति, to enhance , cause to increase Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=उद्रिच्&oldid=235429" इत्यस्माद् प्रतिप्राप्तम्