उद्रेक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्रेकः, पुं, (उत् + रिच + घञ् ।) उपक्रमः । वृद्धिः ॥ “अधुनैव कुरङ्गाक्षि जहार जगतां मनः । न जाने यौवनोद्रेके जीवनस्यापि का गतिः” ॥ इत्युद्भटः ॥ “हरिस्ते साहस्र्यं कमलबलिमाधाय पदयो- र्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम् । गतो भक्त्युद्रेकः परिणतिमसौ चक्रघपुषा त्रयाणां रक्षायै त्रिपुरहर जागर्त्ति जगताम्” ॥ इति महिम्नःस्तोत्रम् ॥ (“तमःप्रवेशः संरम्भो दोषोद्रेकहतस्मृतेः” । इति वैद्यकरुग्विनिश्चयेऽपस्माराधिकारे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्रेक¦ पु॰ उद + रिच--घञ्।

१ वृद्धौ,

२ अतिशये,

३ उपक्रमेच।
“गतोभक्त्युद्रेकः प्ररिणतिमसौ चक्रवपुषा” पुष्पदन्तः।
“प्रक्षीयते धनोद्रेको जनानामविजानताम्” भा॰ ब॰

१९

२ अ॰।
“स्नेहोरागश्च तन्त्रा च मोहोद्रेकश्च केव-लः” भा॰ अनु॰

२ अ॰।

४ महानिम्बे स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्रेक¦ m. (-कः)
1. Commencement.
2. Increase.
3. Excess. E. उत्, रिच् to flow, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्रेकः [udrēkḥ], 1 Increase, excess, preponderance, abundance; ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः Ve.1.23; गत्वोद्रेकं जघनपुलिने Śi.7.74; so मोह˚, धन˚, मद˚; सुकृतोद्रेकः Bh.3.87.

Commencement, outset.

Prosperity (ऐश्वर्य); Mb.12.313.17. -का The plant (महानिंब).-Comp. -भङ्गः discouraging a thing at the very beginning.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्रेक/ उद्-रेक m. abundance , overplus , excess , preponderance , superiority , predominance MBh. Sus3r. VarBr2S. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्रेक पु.
(उद् + रिच् + घञ्) (हविष् का) अवशिष्ट भाग = हविश्शेष, आप.श्रौ.सू. 8.3.12 (वैश्वदेवपर्वन्)।

"https://sa.wiktionary.org/w/index.php?title=उद्रेक&oldid=492707" इत्यस्माद् प्रतिप्राप्तम्