सामग्री पर जाएँ

उद्वप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वप् [udvap], 1 P.

To pour out, send forth.

To raise, elevate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वप्/ उद्- P. -वपति, ( pf. 2. du. -ऊपथुस्and -ऊपथुस्RV. )to pour out , take out; to scrape , dig up; to throw away , destroy , annul RV. AV. VS. S3Br. Ka1tyS3r. A1s3vS3r. Kaus3. : Caus. -वापयति, to cause to pour out or away S3a1n3khGr2. iii , 1 , 3 ; to cause to dig up S3Br.

"https://sa.wiktionary.org/w/index.php?title=उद्वप्&oldid=235515" इत्यस्माद् प्रतिप्राप्तम्