उद्वम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वम् [udvam], 1 P. To throw up, eject, vomit (fig. also); उद्ववाम वरौ R.12.5 spoke out or uttered; shed (tears &c.); कीटक्षतस्नुतिभिरस्रमिवोद्वमन्तः Mu.6.13

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वम्/ उद्- P. -वमति, to vomit out , spit out; to give out , emit , shed (tears) , throw (arrows , glances etc. ) TS. MBh. Ragh. etc.

"https://sa.wiktionary.org/w/index.php?title=उद्वम्&oldid=235527" इत्यस्माद् प्रतिप्राप्तम्