उद्वर्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वर्त [udvarta], a.

Superfluous, redundant, plentiful.

Left over as a remainder, surplus.

र्तः A remainder, surplus.

Excess, preponderance.

Rubbing or smearing the body with perfumes.

The time of destruction of the world (प्रलयकाल); उद्वर्त इव सत्त्वानां समु- द्राणामभूत्स्वनः Rām.6.44.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वर्त/ उद्-वर्त etc. See. उद्-वृत्.

उद्वर्त/ उद्-वर्त mfn. superfluous , redundant , plentiful

उद्वर्त/ उद्-वर्त mfn. left over as a remainder L.

उद्वर्त/ उद्-वर्त m. a remainder , surplus L.

"https://sa.wiktionary.org/w/index.php?title=उद्वर्त&oldid=492712" इत्यस्माद् प्रतिप्राप्तम्