सामग्री पर जाएँ

उद्वर्तन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वर्तन नपुं।

उद्वर्तनद्रव्येणाङ्गनिर्मलीकरणम्

समानार्थक:उद्वर्तन,उत्सादन

2।6।121।2।1

परिकर्माङ्गसंस्कारः स्यान्मार्ष्टिर्मार्जना मृजा। उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः॥

पदार्थ-विभागः : , क्रिया

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वर्तनम् [udvartanam], 1 Going up, rising.

Springing up, growth (of plants, grain &c.)

Prosperity, elevation.

Turning from side to side; springing up, popping the head; चटुलशफरोद्वर्तनप्रेक्षितानि Me.42.

Grinding, pounding.

Drawing out metal, wire-drawing.

Anointing, smearing; करोद्वर्तनार्थे चन्दनं समर्पयामि; cf. also सायण's commentary on the Śatapaṭha Brāhmaṇa 12.8.3.16. - सर्वसुरभिचन्दनादि उन्मर्दनं उद्वर्तनं यजमानस्य भवति ।

Particularly, rubbing and cleaning the body with perfumes or fragrant unguents, or the unguents used for this purpose or to relieve pain; नाक्रामेद्रक्तविण्मूत्रष्ठीवनोद्वर्तनादि च Y.1.152; Ms.4.132 (अभ्य- ङ्गमलापकर्षणपिष्टकादि Kull.). In this connection the meaning 'vomiting' seems appropriate, along with other filthy objects; cf. उद्वृत्त = vomited.

Bad behaviour or conduct, rudeness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वर्तन/ उद्-वर्तन mfn. causing to burst Hariv. 9563

उद्वर्तन/ उद्-वर्तन n. the act of rising , going up , ascending , jumping up Megh. Katha1s. VarBr2S.

उद्वर्तन/ उद्-वर्तन n. the springing up of plants or grain etc.

उद्वर्तन/ उद्-वर्तन n. swelling up , overflowing Car.

उद्वर्तन/ उद्-वर्तन n. drawing out metal , laminating W.

उद्वर्तन/ उद्-वर्तन n. grinding , pounding

उद्वर्तन/ उद्-वर्तन n. rubbing or kneading the body , rubbing and cleansing it with fragrant unguents

उद्वर्तन/ उद्-वर्तन n. the unguents used for that purpose (or to relieve pains in the limbs etc. ) Ya1jn5. Mn. Sus3r. Katha1s. etc.

उद्वर्तन/ उद्-वर्तन n. bad behaviour , bad conduct L.

"https://sa.wiktionary.org/w/index.php?title=उद्वर्तन&oldid=492714" इत्यस्माद् प्रतिप्राप्तम्