उद्वह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वहः, पुं, (उदूर्द्ध्वं वहति प्रापयतीति । उत् + वह + अच् ।) पुत्रः । इति हेमचन्द्रः ॥ (यथा, -- रघुः । ९ । ९ । (“उदयमस्तमयञ्च रघूद्वहात्” ॥) सप्तवाष्वन्तर्गतवायुविशेषः । स तु प्रवहवायोरूर्द्ध्व- स्थितः । इति सिद्धान्तशिरोमणिः ॥ (“आवहः प्रवहश्चैव विवहश्च समीरणः । परावहः संवहश्च उद्वहश्च महाबलः ॥ तथा परिवहः श्रीमानुत्पातभयशंसिनः । इत्येते क्षुभिताः सप्त मारुता गगनेचराः” ॥ इति हरिवंशे । २३६ अध्याये । विवाहः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वह¦ पु॰ उद्वहति ऊर्द्ध्वं नयति उद् + वह--अच्। पुत्रे
“पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः” स्मृतेस्तस्य नरकत्राणकर्त्तृत्वात् तथात्वम्

२ वंशकारके
“उदयमस्तमतञ्च रघू-द्वहात्”
“पार्थिवीदुद्वहद्रघूद्वहः” रघुः

३ कन्यायां स्त्री ऊर्द्ध्वंप्रवहवायोरुपरिवहति अच्। वायुसप्तार्गते

४ तृतीयस्कृ-न्धस्थे वायौ पु॰। आवहशब्दे विवृतिः
“आवहः प्रवहश्चैवविवहश समीरणः। परावहः संवहश्च उद्वहश्च महाबलः। तथा परिवहः श्रीमानुत्पातभयशंसिनः। इत्येते क्षुभिताःसप्त मारुता गगनेचराः” हरि॰

२३

६ अ॰। बा॰ भावेअप।

५ विवाहे
“चूडोपनयनोद्वहान्” राजमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वह¦ mf. (-हः-हा) A son or a daughter. m. (-हः)
1. The vital air that conveys nourishment, &c. upwards.
2. A chief, a leader, the head of a family or force. mfn. (-हः-हा-हं)
1. Who or what takes up or away.
2. Best, most eminent. E. उत् further, वह what bears; crrry- ing on one's name, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वह [udvaha], a.

Carrying, leading up; Av.19.25.1. taking up or away.

Continuing, perpetuating (as a family); कुल˚ U.4; so रघु˚ 4.22; R.9.9;11.54.

Eminent, head, principal, best, foremost. दिशं पश्यन्ति तामेव यया यातो रघूद्वहः । Pratimā.2.3.

हः A son; किमियं वक्ष्यतीत्येवं विममर्श भृगूद्वहः Mb.5.177.29.

One (i. e. the 4th) of the seven courses of air.

The vital air which conveys nourishment upwards.

One of the seven tongues of fire.

Marriage.

A chief or head of the family; रघूद्वहः R.9.9. -हा A daughter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वह/ उद्-वह mfn. carrying or leading up AV. xix , 25 , 1

उद्वह/ उद्-वह mfn. carrying away , taking up or away S3Br. Pa1n2.

उद्वह/ उद्-वह mfn. continuing , propagating MBh. R. Katha1s.

उद्वह/ उद्-वह mfn. eminent , superior , best L.

उद्वह/ उद्-वह m. the act of leading home (a bride) , marriage BhP.

उद्वह/ उद्-वह m. son , offspring MBh. R. Ragh.

उद्वह/ उद्-वह m. chief offspring Ragh. ix , 9

उद्वह/ उद्-वह m. the fourth of the seven winds or courses of air (viz. that which supports the नक्षत्रs or lunar constellations and causes their revolution) Hariv.

उद्वह/ उद्-वह m. the vital air that conveys nourishment upwards

उद्वह/ उद्-वह m. one of the seven tongues of fire

उद्वह/ उद्-वह m. N. of a king MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the chief of the third वातस्कन्ध, situated between the sun and the moon. Br. III. 5. ८४; वा. ६७. ११६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Udvaha : m.: Name of the third of the seven winds.


A. Divine origin: All the seven winds are Aditi's sons (…ete 'diteḥ putrā mārutāḥ…) 12. 315. 53.


B. Description: Most raining (varṣiṣṭha) 12. 315. 40; all the seven winds are very wonderful, blow inccesantly in all places sustaining all (creatures) (paramādbhutāḥ/anāramantaḥ saṁvānti sarvagāḥ sarvadhāriṇaḥ) 12. 315. 53; (sadāgati) 12. 315. 40; when it is inside the bodies it is called by great sages udāna (antardeheṣu codānaṁ yaṁ vadanti maharṣayaḥ) 12. 315. 38.


C. Activity: It blows along the third of the seven paths of winds which blow on the earth and in the atmosphere (pṛthivyām antarikṣe ca yatra saṁvānti vāyavaḥ/saptaite vāyumārgā vai…) 12. 315. 31; (udvaho nāma tṛtīyaḥ sa sadāgatiḥ) 12. 315. 40; it causes moon and other luminaries to rise; it takes water from four oceans, holds it, and then gives it first to the clouds in the sky and next gives the watery clouds to Parjanya (udayaṁ jyotiṣāṁ śaśvat somādīnāṁ karoti yaḥ/…yaś caturbhyaḥ samudrebhyo vāyur dhārayate jalam/uddhṛtyādadate cāpo jīmūtebhyo 'mbare 'nilaḥ//yo 'dbhiḥ saṁyojya jīmūtān parjanyāya prayacchati/) 12. 315. 38-40.


_______________________________
*2nd word in left half of page p935_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Udvaha : m.: Name of the third of the seven winds.


A. Divine origin: All the seven winds are Aditi's sons (…ete 'diteḥ putrā mārutāḥ…) 12. 315. 53.


B. Description: Most raining (varṣiṣṭha) 12. 315. 40; all the seven winds are very wonderful, blow inccesantly in all places sustaining all (creatures) (paramādbhutāḥ/anāramantaḥ saṁvānti sarvagāḥ sarvadhāriṇaḥ) 12. 315. 53; (sadāgati) 12. 315. 40; when it is inside the bodies it is called by great sages udāna (antardeheṣu codānaṁ yaṁ vadanti maharṣayaḥ) 12. 315. 38.


C. Activity: It blows along the third of the seven paths of winds which blow on the earth and in the atmosphere (pṛthivyām antarikṣe ca yatra saṁvānti vāyavaḥ/saptaite vāyumārgā vai…) 12. 315. 31; (udvaho nāma tṛtīyaḥ sa sadāgatiḥ) 12. 315. 40; it causes moon and other luminaries to rise; it takes water from four oceans, holds it, and then gives it first to the clouds in the sky and next gives the watery clouds to Parjanya (udayaṁ jyotiṣāṁ śaśvat somādīnāṁ karoti yaḥ/…yaś caturbhyaḥ samudrebhyo vāyur dhārayate jalam/uddhṛtyādadate cāpo jīmūtebhyo 'mbare 'nilaḥ//yo 'dbhiḥ saṁyojya jīmūtān parjanyāya prayacchati/) 12. 315. 38-40.


_______________________________
*2nd word in left half of page p935_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उद्वह&oldid=492719" इत्यस्माद् प्रतिप्राप्तम्