उद्वान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वानः, त्रि, (उत् + वन + घञ् ।) उद्वमितः । उद्वान्तः । इत्यमरटीकायां रायमुकुटः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वान¦ पु॰ उद् + वन--संभक्तौ घञ्।

१ उद्वमने णिच्--कर्म्मणिअच्।

२ उद्वमिते त्रि॰ रायमुकुटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वान¦ mfn. (-नः-ना-नं) Vomited. E. उद् up, वम् to vomit, क्त affix: see उद्वान्त and उद्धान।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वान [udvāna], a. Vomited, ejected.

नम् Ejecting, vomiting.

A stove.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वान/ उद्-वान n. the going out , being extinguished Nya1yam.

उद्वान/ उद्-वान mfn. (probably corrupted fr. उद्-वान्त) , ejected , vomited L.

उद्वान/ उद्-वान n. the act of ejecting , vomiting L.

उद्वान/ उद्-वान n. a stove L.

"https://sa.wiktionary.org/w/index.php?title=उद्वान&oldid=492722" इत्यस्माद् प्रतिप्राप्तम्