उद्विग्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्विग्नः, त्रि, (उत् + विज + क्त । ओदितश्चेति तस्य नः । श्वीदित इति नेट् ।) उद्वेगयुक्तः । यथा, -- “तैर्वृक्नरुग्नसंभुग्नक्षुण्णभिन्नविपन्नकैः । निमग्नोद्विग्नसंह्रीणैः पप्रे दीनैश्च मेदिनी” ॥ इति भट्टिकाव्ये ४ । ४२ ॥ (तथा च भारते, -- “नोद्विग्नश्चरते धर्म्मं नोद्विग्नश्चरते क्रियाम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्विग्न¦ त्रि॰ उद् + विज--कर्त्तरि क्त। उद्वेगयुक्ते,
“निम-ग्नोदिवग्नसंह्रीणैः पप्रे दीनैश्च मेदिनी” भट्टिः। दुःख-परिहाराक्षमतया

२ व्याकुलचित्ते,

३ क्षुभिते च!

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्विग्न¦ mfn. (-ग्नः-ग्ना-ग्नं) Sorrowful, anxious, grieving for an absent lover, &c. E. उत्, विज् to shake, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्विग्न [udvigna], p. p.

Grieved, afflicted, sorrowful, anxious (as for any absent lover); ˚चित्त, -चेतस् -मनस्-हृदय depressed in mind, sorry, anxious.

Alarmed, frightened; U.4. -दृश् f. -लोचनम् A frightened glance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्विग्न/ उद्-विग्न mfn. shuddering , starting , frightened , terrified MBh. R. Sus3r. Ragh. etc.

उद्विग्न/ उद्-विग्न mfn. sorrowful , anxious , grieving for (an absent lover) MBh. Das3. Bhag. etc.

"https://sa.wiktionary.org/w/index.php?title=उद्विग्न&oldid=492732" इत्यस्माद् प्रतिप्राप्तम्