सामग्री पर जाएँ

उद्विज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्विज् [udvij], 6 Ā. (P. epic.)

To be grieved or afflicted, be agitated; नोद्विजेत्प्राप्य चाप्रियम् Bg.5.2; tremble, shake (lit. and fig.).

To fear, be afraid of, shrink from, abhor (with abl.); तीक्ष्णादुद्विजते Mu.3.5; Bg. 12.15; लोकापवादान्नोद्विग्नम् K.197; नायमुद्विजितुं कालः स्वामि- कार्यात् Bk.7.92.

To be tired or sick of, be disgusted with; जीवितादुद्विजमानेन Māl.3; sometimes with gen. या ममोद्विजते नित्यं साद्य मामवगूहते Pt.4.76.

To grieve, afflict, frighten. -Caus.

To trouble, harass, afflict, oppress; उद्वेजयत्यङ्गुलिपार्ष्णिभागान् Ku.1.11.; उद्वेजिता वृष्टिभिः 5; म्लेच्छैरुद्वेज्यमाना Mu.7.19.

To terrify, frighten; उद्वेजिताः कूजितैः U.2.29.

To produce disgust or abhorrence; रमणीयाप्युद्वेजयति K.12; सीधुपानोद्वे- जितस्य M.3; Ś.2.

To revive a fainting person (by sprinkling water) Suśr.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्विज्/ उद्- A1. -विजते(rarely -वेजतेin MBh. ) P. -विजति(rarely) , to gush or spring upwards AV. iv , 15 , 3 ; to be agitated , grieved or afflicted; to shudder , tremble , start; to fear , be afraid of (with gen. abl. or instr. ) MBh. BhP. Pan5cat. etc. ; to shrink from , recede , leave off S3atr. Bhat2t2. ; to frighten MBh. ii , 178 : Caus. P. -वेजयति, to frighten , terrify , intimidate MBh. Katha1s. Mr2icch. Pan5cat. etc. ; to cause to shudder Va1gbh. ; to revive a fainting person (by sprinkling water) Sus3r. ; to tease , molest Kum. Prab. S3a1rn3g.

"https://sa.wiktionary.org/w/index.php?title=उद्विज्&oldid=235759" इत्यस्माद् प्रतिप्राप्तम्