उद्वेग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वेगम्, क्ली, (उद्विज्यतेऽनेन इति । उत् + विज् + घञ् ।) गुवाकफलम् । इत्यमरः ॥

उद्वेगः, पुं, (उत् + विज् + भावे घञ् ।) उद्वेजनम् । तत्पर्य्यायः । उद्भ्रमः २ । इत्यमरः ॥ चमत्कारः । इति भरतः ॥ विरहजन्यदुःखम् । इति रसमञ्जरी ॥ भयं । इति हेमचन्द्रः । उद्वाहुलकम् । उद्गमनम् । इति मेदिनी ॥ (“नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छाम् । शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या” ॥ इति मेघटूते पूर्ब्बमेधे ३७ श्लोकः ॥ “सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति” । रघुः ८ । ७ । “संक्षोभेष्वप्यनुद्वेगो माधुर्य्यं परिकीर्त्तितम्” । इति साहित्यदर्पणे ॥ ३ य परिच्छेदः ॥)

उद्वेगः, त्रि, (उद्गतो वेगो यस्मात् ।) स्तिमितः । शीघ्रगामी । ऊर्द्ध्वबाहुः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वेग नपुं।

क्रमुकफलम्

समानार्थक:उद्वेग

2।4।169।2।1

घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु। फलमुद्वेगमेते च हिन्तालसहितास्त्रयः॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

उद्वेग पुं।

उद्वेजनम्

समानार्थक:उद्वेग,उद्भ्रम

3।2।12।2।5

उन्नाय उन्नये श्रायः श्रयणे जयने जयः। निगादो निगदे मादो मद उद्वेग उद्भ्रमे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वेग¦ पु॰ उद् + विज--घञ्।

१ व्याकुलचित्ततायाम्

२ विरह-जन्ये दुःखोद्गमे,
“मनोभिः सोद्वेगैः प्रणयविहतिध्व-स्तरुचयः” किरा॰।
“सहसोद्वेगमियं व्रजेदिति” रघुः।
“शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्याः” मेघ॰।
“योजि-ह्वाग्रं बाधते उद्वेगं जनयति शिरोगृह्णीते नासिकाञ्चस्रावयति स कटुकः” सुश्रु॰।
“सङ्क्षोभेष्वप्यनुद्वेगो माधुर्य्यंपरिकीर्त्तितम्” सा॰ द॰।

३ भये च।

४ गुवाकफले न॰। उद्गतो-वेगोऽस्मात्।

५ निश्चले,

६ स्तिमिते

७ शीघ्रगामिनि च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वेग¦ mfn. (-गः-गा-गं)
1. One going swiftly, a runner, a courier, &c.
2. Steady, composed, tranquil. m. (-गः)
1. Regret.
2. Fear.
3. An- xiety, agitation.
4. Distress occasioned by separation from a beloved object.
5. Admiration, astonishment.
6. Ascending, mounting, going up or upwards.
7. An ascetic whose arms, by long habit, continue always raised above his head. n. (-गं) The fruit of the Areca catechu, the betel nut. E. उत् up, विज् to fear, to shake, &c. घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वेग [udvēga], a. [उद्गतो वेगो$स्मात्]

Going swiftly (as an express messenger), courier.

Steady, calm, tranquil.

Ascending, mounting.

One whose arms by long practice continue always raised above the head (as an ascetic).

गः Trembling, shaking, waving.

Agitation, excitement; हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः Bg. 12.15.

Alarm, fear; शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या Me.38; सहसोद्वेगमियं व्रजेदिति R.8.7.

Anxiety, regret, sorrow, distress (caused by separation from one's favourite object). निवसन्त्यत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः Mb.3.173.14.

Admiration, astonishment. -गम् A betelnut (fruit.). -Comp. -कर, -कारक, -कारिन् a. Causing anxiety, agitation or distress; Pt.

उद्वेग [udvēga], See under उद्विज्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वेग/ उद्-वेग mfn. going swiftly

उद्वेग/ उद्-वेग mfn. an express messenger , a runner , courier , etc. L.

उद्वेग/ उद्-वेग mfn. steady , composed , tranquil L.

उद्वेग/ उद्-वेग mfn. ascending mounting , going up or upwards L.

उद्वेग/ उद्-वेग mfn. an ascetic whose arms by long habit continue always raised above the head L.

उद्वेग/ उद्-वेग m. trembling , waving , shaking

उद्वेग/ उद्-वेग m. agitation , anxiety

उद्वेग/ उद्-वेग m. regret , fear , distress (occasioned by separation from a beloved object) MBh. Ragh. Pan5cat. etc.

उद्वेग/ उद्-वेग m. the being offended Ka1vya7d.

उद्वेग/ उद्-वेग m. admiration , astonishment L.

उद्वेग/ उद्-वेग m. ( उद्वेगंकृ, to disturb ; to be disturbed in mind R. Sa1h. Pan5cat. etc. )

उद्वेग/ उद्-वेग n. the fruit of the Areca Faufel

उद्वेग/ उद्-वेग n. the Areca nut (called betel nut because eaten with the betel leaf) L.

उद्वेग/ उद्-वेग उद्-वेजक, etc. See. cols. 1 and 2.

"https://sa.wiktionary.org/w/index.php?title=उद्वेग&oldid=492734" इत्यस्माद् प्रतिप्राप्तम्