उद्वेल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वेल¦ त्रि॰ उत्क्रान्तोबेलाम् अत्या॰ स॰।

१ वेलातिक्रान्ते

२ मर्य्यदातिक्रान्ते
“भयमप्रलयोद्वेलादाचख्युर्नैरृतोदधेः” रघु

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वेल [udvēla], a. [उत्क्रान्तो वेलाम्]

Overflowing its banks (as a river); भयमप्रलयोद्वेलादाचख्युर्नैर्ऋतोदधेः R.1.34; K.333. ते ततो$त्यर्थमुद्वेले स्वनन्त्यौ भृशभीषणे Śiva. B.24.57.

Transgressing the proper limits.

Excessive; K.138. -लः Growth; Mb.5.16.121.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वेल/ उद्-वेल mfn. running over the brim or bank , overflowing Katha1s. BhP. Ragh. AgP.

उद्वेल/ उद्-वेल mfn. excessive , extraordinary Ka1d.

उद्वेल/ उद्-वेल mfn. loosened , free from Prasannar.

"https://sa.wiktionary.org/w/index.php?title=उद्वेल&oldid=492738" इत्यस्माद् प्रतिप्राप्तम्